________________
उदयसुन्दरी कथा |
किमप्यसौ शर इति गृहीत्वा राज्ञोऽनुमत्या मनसि तान्यक्षराणि स्फुटीकृत्य नन्वार्यायुगलमेतदिति प्रकाशं वाचयामास ।
कर्णे निवेशितपदः प्रहितो विद्वेषिणः प्रविश्या । कोऽपि पतत्रिप्रवरः कार्यं विदधाति विजिगीषोः ॥ · अपि च ।
पूर्वापरयोः शुद्धिं विमुच्य कुटिलक्रमेण विचरन्तः । जयमिच्छन्ति नियुक्ताः सर्वे विशिखा रिपोरेव ॥
राजा त्वीदृशमिदमार्यायुगलमाकर्ण्य मनस्येव भावितार्थो झगित्याकृष्य दुर्गमूलाइलानि संवृताखिलसमीकसंरम्भो निवर्त्य निजसेनानिवासमाजगाम । तस्मिन्नुचितक्रमेण करणीयमहो निवर्त्य रजन्यामाहूय रहस्यकालमुक्तसमरसम्भारोद्भूयमानामितवितर्कं भ्रातरमुवाच । ननु वत्सेन शरस्थमायातमवधारितमिदमार्ययोर्युगलम् । अत्र हि शरप्रणुतिनिन्दाच्छलच्छन्नो नूनमन्योऽयमर्थात्मा । तथा च जानाति वत्सो यत्किल ममाऽस्ति धन्विनामग्रणीरग्रजन्मा गुणा इत्याप्तः सेवकः । स खलु मयात्र द्विषदन्तिके पूर्वमेव प्रणिधिरूपेण निरूपितो वर्तते । तेनाद्य श्लेषोक्तिचतुरेणैतदार्यया प्रथमया कर्णे निवेशितपदः पतत्रिप्रवर इति पदद्वयेन कर्णे संसिद्धप्रहितिः प्रणिधिः पतत्रिभिः प्रवरो धन्वी किलाऽहमिति प्रत्यभिज्ञाप्य परिपन्धिनोऽङ्गे प्रविश्य कार्यकारित्वमात्मनो ज्ञापितम् । द्वितीयया च निवेद्य प्रहितं यत्खलु ये हि कर्मसु नियुक्ताः विशिखा इति विगतशिखाः मूढजातयस्ते सर्वेऽप्युज्झितपूर्वापरक्रमा वक्रभावेण विचरन्तः शत्रुमेव जयन्तमिच्छन्तीति वाच्यार्थे निश्चितमनेन नीतिनिपुणेन रिपुणा कथञ्चन प्रभेदिताः सर्वेऽप्यस्माकममी करितुरगकोशादिष्वधिकारिणः । एवं च यद्यथैव किमप्युपक्रम्यते तत् तथैव तैरेवमकर्मभिराख्यायमानमभितः प्रतिसमाधत्ते सावधानो रिपुः । इत्थमसावायाति विग्रहो वृद्धिं, तदद्य रात्रावेव प्रतिगृहं सञ्चारितचरत्वेन जानीहि किन्नाम सत्यमेतदित्यमन्दमादिष्टेन तेन यथानिरूपितमशेषतश्चक्रे । प्रातरागत्य च देव ! यथा गुणाह्वेनाssख्यातं व्याख्यातं च देवेन तथैव तत्सर्वमित्युक्ते निकामकुपितो नृपेन्द्रः सपदि सञ्चरत्कोपलक्ष्मीपदक्षेपलग्नेन यावकरसेनेव लाञ्छितां लोहितां दृशमादधानः क्रोधिन्यां दृशि स्थितेन च कृतान्तेन वलितोदश्चितामसमश्मश्रुदंष्ट्रिकामिव भ्रुकुटिमाभोगभीषणां घटयन्नुद्भटेन पथा वक्तुमारेभे । भवतु वत्स !