________________
१३६
सोडलविरचिता चित्रपटः । ततः स्वामिनि ! अहं तेन चित्रपटालोकनेन द्विगुणितभवद्विरहदुःखा त्वद्नुरागविधुरितं राजानमक्षमा समीक्षितुमिति तामतिक्रम्य कृच्छ्रेण रात्रिमुषस्येव त्वदन्वेषणाय भ्रमणमङ्गीकृत्य कुसुमवाटिकायां पुष्पोचयमिषेण निर्गता नगरात् । अनन्तरं च तावद्वहुग्रामाग्रहारपुरपत्तनालिं प(श्य)न्ती त्वरितमन्तरालपथेन यामि यावदेकत्र मध्याहतरणितीव्रातपेन विह्वला भ्रमभरालसया दृशा पुरःपुरोऽन्धकारपटलानि पश्यन्ती विश्रमितुमुद्भूतहृदया सहसैव च विदार्य गगनमुच्छ्रितेन स्खलिता क्ष्माभृतः शिखरेण स्थिता च विश्रान्तिकृते मुहूर्तकं तत्र । तत्र च तृषा विशुष्कतालुरपेक्षया पाथसामितस्ततो दत्त दृष्टिईरादेकतः प्रतिशिखरकोणैकदेशे रहा प्रदेशवर्ति, पिहितं च घनलतागुल्मजालिभिः, अनन्यसदृशाम्बुनिर्मलतया गरुडचञ्चुग्रहाद्विच्युतममृतं कुम्भाद्रुतमिव विलुठितम् , ताण्डवरसविधूतित्रुटितं हरजटाग्रगङ्गाम्भसः पटलमिव निपतितम् , ब्रह्मणः कराद्धृष्टं कमण्डलुपात्रमिवोन्मथितम् , कल्पान्तपवनपा. तितं चन्द्रबिम्बमिव स्फुटितम्, द्रुतिविद्योपसाधितं ताराकदम्बमिव द्रावितम् , आपालिपूर्णमस्थूलविरलोर्मिजातनुत्तानतुण्डं तोयकुण्डमद्राक्षम् ॥
___ दृष्ट्वा च सहर्षमहो निर्माम (निस्सीम?) सृष्टिरमलभावोऽम्भतामित्यभिलाषतरलेन चेतसा त्वरितमनुसृत्य रभसात्तदीयं करप्राप्यमचिरमुक्ता. मरीचिसश्चयस्वच्छमतिशीतलं सलिलमापूर्णकण्ठमिच्छयाऽस्मि पीतवती । तदम्बुपानाच झगिति गात्रमेतदपहायामुना तुरगीरूपेण परमहमभूवम् । क्षणं च तदुपकण्ठस्थिताऽहमात्मानमनुस्मरन्ती वितर्कमकार्षम्-अये तदेतद्देहपरावर्ति सलिलं यत्पुरा सिद्धेभ्यः कथाभिराकर्णितमासीत्, हा किमिति पिपासितया दृष्टमिदमभाग्यवत्या मया, दृष्टं चेकिमिति परामृश्य नोज्झितम्, उज्झितं न चेत्किमिति त्वरितमापीतम्, पीतं चेत्किमित्यङ्गुलीनिक्षेपेण नोद्वान्तम्, अहो विचित्रव्यसनकारित्वमनन्तशक्तेर्देवस्य, येनाहमिदं प्रापिता दशान्तरमित्यादि चिन्तयन्ती मूले महीतलगतं विलोक्य सरसदूर्वाप्रवालशादलं तृणस्तम्बमनल्पया विमोहिता क्षुधा तमधि झम्पामक्षिपम् । क्षिप्तझम्पा च गता भूम्यन्तरं प्राक्चैतन्येन मुक्ताऽस्मि । ततस्तु कुत्राहमवस्थिता क गता क परिभ्रान्ता केनात्र समानीता कथं पुनरागता निजप्रकृतिमिति न ज्ञातवती । केवलमिदं तु दैवानुकूल्यमभूद्य देवि संवृत्तः सह भवत्यास्सङ्गम इति सहर्षमुक्त्वा व्यरंसीत् ॥
उद्यसुन्दरी च हा हा सुहृदुःखिते प्रियसखि तारावलि स त्वयाऽस्म