SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरीकथा । १२७ रक्षकचमूविमर्दकमिदं च सामर्थ्यम्, तथा तर्कयामि केनाप्यन्तस्तिरोहिताकारेण वस्त्वन्तरेणामुना भवितव्यम् । ये हि रामायणे सुग्रीवनलनीलाङ्गदप्रभृतयो दिव्यांशवन्तः श्रूयन्ते, ते किमन्यादृशाः केचिदभविष्यन् । अथवा मध्यवर्ती तेषामेकोऽद्यापि हनूमानास्ते । स यद्यसावमीभिरनन्यशक्तिभिश्चेष्टितैर्भवति तद्भवति । भवतु, सामर्थ्यमेव ज्ञापयिष्यति यः कश्चिदयमिति । दृश्यतां तावदिति चिन्तयन्नभिमुखमुपागतेन तदुपसाधनानुबन्धभावनानुविष्टेन विज्ञप्तो वसन्तशीलेन देव ! कुतोप्ययमेवमागत्यागत्य प्रतिदिनं वनरक्षिपुरःसरानस्मान्न किश्चिदिव मन्यमानो नवपाकमधुराणि नाभिवाच्छितफलानि सर्वतो विलुट्य स्वयमनास्वादयन्नये ! कुत्रचिद्याति किलाद्य निगृह्यते श्वो निगृह्यत इति न गतो गृहीतुमस्माभिः । अद्य पुनः प्रसङ्गसमागतस्य देवस्यापि ज्ञापितमित्यादिवचनादद्धिकवर्धिताद्भुतरसो राजा तं स्वयमुपक्रान्तवान् । अथ सोऽपि बालरविरक्तवदनः सम्पदमाच्छिद्यनिर्गतोविपिनात् । । दुर्वासर इव भूभृत्युपस्थिते शुभदशाप्रतिमे ॥ ततश्च उत्क्षेपणन्यसनशौण्डपदक्रमेण __ पूर्वाङ्गमुन्नतमनुन्नतिमच्च कुर्वन् । पश्चान्मुहुर्वलितकण्ठमकुण्ठवेग __ मत्रात्र दृष्ट इति निस्सरति प्लवङ्गः॥ राजा तु तेनोद्यानविप्लवक्रोधेन कनु पुनरसौ किमर्थं च स्वयमनुच्छिष्टानिफलान्यादाय यातीति महता कौतुकेन च प्रेरितो झगिति दत्वा कशं तुरङ्गयाः साग्रहं पृष्ठतो धाव । क्षणाच स तथाऽतिसत्वरं विनिस्सरन् कपिरित इतोऽयं प्राप्यत इति सप्रत्याशमनुसरन्तमनुमार्गलग्नैश्च कुमारकेसरिप्रभृतिभिः स्तोकान्तरमनुसृत्य चरणगतिवेगभगतया स्थितैस्समुज्झितमेकाकिनं नरेन्द्रमतिदूरमाचकर्ष । तथा सुदूरमाकृष्टो वजनाजा तमतिवेगलाघवानुकृतमारुताङ्गजं प्लवङ्गमनुसरन्त्या मुखावगलन्तीभिरतनुफेनवल्लरीभिरतनुवेगोज्झितस्य पश्चादागच्छतो मरुतः पन्थानमिव(चि)हयन्त्याः , परस्परमुभयोः स्पर्धयेवाग्रमग्रमनुसरतोरग्रचरणयोईयेन समागतां ककुभमधि प्रधावन्त्याः , रयातिरेकमाकलय्य
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy