________________
१२६
सोडलविरचिता राजाऽपि तेन तादृशा तस्योत्रासवचनेन विस्मितश्चान्तः सत्वरमाहत्य जड्डाभ्यां तुरगीमनुपृष्ठधावितैः कुमारकेसरिप्रभृतिभिरनुस्रियमाणमार्गः क्षणात्तमुद्देशमासाद्य पुरो निहितदृष्टिरेकहेलयैव परमितस्ततो लतामण्डपाल्लतामण्डपमुरिहादुर्वीरुहमनुसरन्तम् , अ(न्वा ) रब्धमशेषतोऽपि वनरक्षिभिः, अक्षामविक्रम, हास्यरसमिव पार्थिवविकारेण परिणतम् , दुर्नयमिव प्रतिमया प्रतिष्ठितम् , वैरूप्यमिवानन्यरूपतया नियमितम् , चापलमिवैकवसतितया व्यवस्थितम्, कडारकान्तिभिस्तनुरुहैर्लग्नकपिकच्छुकेसरैरिवोपजातकण्डूतितया सततमङ्गेषु कण्डूयनस्वभावमुपशीलयन्तम्, चापलदुरुद्यमान्दोलितचन्दनमहीरहतया चलितशिखरशाखाग्रविघटितेन क्रोधात्पश्चाद्भागलग्नेन गोधूमरोचिषा भुजङ्गमेनेव पिङ्गत्विषा लाङ्गलदण्डेन भ्राजमानम्, फालवशमिलितबिम्बीफलपाटलरसेन लिप्तया वदनसम्पदा दशनदलितकुम्भकर्णनासासृजा प्लावितमुखं सुग्रीवमिव दृश्यमानम्, पाकारुणगभस्तिनि नारङ्गफले प्रसारितकरं शिशुभावचापलाद्वालरविबिम्बमाकर्षन्तं हनूमन्तमिव प्रतीयमानम्, इतस्ततो दृष्टनष्टतया रणरसोचचापलं नीलमिवोपलक्ष्यमाणम् , प्रेङ्खता जात्यकनकदलोद्योतदीप्रेण प्रभापिण्डेन जलदपण्डात्तडिङ्गोलमिव श्यामलतमालशिखराचम्पामधः क्षिपन्तम्, तारकवतश्च गगनादुल्कापुञ्जमिवोढुद्धमाधवीमण्डपात्फालेन निःसरन्तम् , कचित्कपिशेन वपुषा परिणामपिङ्गलं फलमिव पनसतरुस्कन्धेषु लम्बमानम् , कचिद्यावकरुचा वदनबिम्बकेन फलर्द्धिमेकोत्तरां दाडिमीविटपेषु दर्श यन्तम्, कचिकपिलोत्फुल्लरोमशया लाङ्गलश्रियाकपिशकेसरविकस्वरां मञ्जरीमिव लतामण्डपेषु सूत्रयन्तम् , हरजटाग्रपिङ्गलया प्रज्वलन्तमिव देहत्विषा, प्रचलदखिलाङ्गभागेन उत्पतन्तमिव चापलेन, फलग्रहोदश्चितकरेण विस्तरन्तमिव दुर्नयेन, रक्षिजनकर्थनोपकल्पितेन हसन्तमिव दन्तनिष्कर्षणेन, विदूषकमटवीचरपात्रेषु, विटंकान्तारनगरेषु, भोक्तारमारामग्रामफलानाम्, प्रसादचिन्तकमनोकहश्रियाम्, बिभीषिकाप्रभेदमिव वनदेवतानाम्, हास्यपात्रमिव महीभृताम् , उच्चासनप्रियमिव तरुशिखरोपवेशिनम्, नियमवन्तमिव फलाहारिणम् , महाकायमद्भुताकारभासुरमतिजवं प्लवङ्गमद्राक्षीत् ।
दृष्ट्वा च साश्चर्यम् अहो महत्वमङ्गानाम्, अहो भासुरत्वमाकृतेः अहो चतुरता चैतन्यवृत्तेः, अहो शक्तिरगम्यफलादानस्य । यथास्य तिर्यग्जाता. वप्येष मानुषसधर्मा व्यापारः, यथा प्लवगजन्मनोऽपीदृशमभीरुत्वम् , यथा