SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरीकथा । १०९ प्रधानो भूलोकवर्तिकवरूथिन्याः स्वयमुचितक्रमेण सञ्चरन्नेकैकशो भटकोटिपौरुषान्प्रहेष्यत्येव चरप्रवीरान्; जम्षूद्वीपात्परतः षट्सु महादीपेषु दुर्मदः शाकद्वीपे, कुशे कालाञ्जन:, चक्राहः क्रौञ्चे, सरलः शाल्मलीद्वीपे, गोमेदनामन्यासीमुखः, पुष्करे च तापिच्छकोऽयमिति षडमी महात्मानः सैन्यैर्धमन्तु; सेनापतय एतेऽप्यालवणसागरात् स्वादूदकसमुद्रावधेः सप्तसु पयोराशिषु सप्तैव गमेद्यदुणुप्रभृतयः प्रसर्पन्तु सर्पशौण्डीराः, तथाऽन्येपि हृद्यवेगनाम्ना चरप्रवरेणाधिष्टिता दिक्पालनगरीष्वष्टौ चाष्टासु पर्यटन्तु भटाः; तस्माच स्वर्लोकमासाद्य त्रिदशराजधानीषु सिद्धनगरीषु विद्याधरपुरेष्वन्येषु चाब्रह्मलोकमर्यादमसुमतामास्पदेषु सुमेरुशैलावगाहनपुरस्सरमन्वेषयतु परिगतः सप्तभिरनीकिनीभिरिन्द्रनीलनामा च प्रभुरसौ; इत्येवमखिलमापुराणकमठाद्ब्रह्मलोकावधि ब्रह्माण्डगर्भमवगाह्य ज्ञायतामुदयसुन्दरी क वर्तत इति, गम्यतां त्वरितमन्विष्यतां वत्सेत्यादि सादरमभिधाय, भूरिणा प्रसादानेन सम्मान्य विसर्जितान् भुजङ्गवीरवार्तिकान्प्रेषयामास । अहं तु तथा दुःखेन भरिता तदीयां प्रवृत्तिमचिरादेव स्वयमीहमाना जातामात्मनोऽपि गतिं तद्गत्या प्रमाणीकृत्य तथैवानुष्ठातुमन्तःकरण एवाऽऽलोचितवती। ननु का गतिर्भूता भविष्यत्युदयसुन्दा यस्यामहं व्रजामि, अथवा तावदपहारानुमानस्यैव पृष्ठे लगामि, ततश्च पुरन्ध्रिकापहारकर्मणि सहजव्यसनिनो भवन्ति सीतापहरणेन पुनः स्फुटप्रतीतयो हि नक्तंचराः, नेदीयसी च सा समुद्रान्तरद्वीपवर्तिनः कन्यावरोधस्य तदीयमास्पदं लङ्का, तत्खलु तत्र पश्यामि पश्चादन्यत्र गवेषणाय यतिष्ये, मा पुनर्भाग्यवशात्तत्रैव गतायाः सरति मे वाञ्छितं हृद्यस्य, किं तु ममापि युवजनाभिगम्येनामुना कुमारी. रूपेण निर्गत्य च भवनाद्रमन्त्याः कतमं नाम कुशलम् । अतः कृत्रिमैर्भस्मनटावल्कलादिभिस्तापसत्वमाधाय पर्यटामीति चेतसि विनिश्चित्य तथा कृत्वा विमानपदप्रतिष्ठितं च नमःप्रचारसारमतिजवं पादुकाद्वितयमधिरुह्य निर्गताऽस्मि । तस्माद्गता च लङ्कायां दृष्टवती च तत्रास्मि दूराद्रणाध्वरजुषा रामेण परिगृहीतस्य ज्वलतः प्रतापनाम्नो घढेरर्चिषामालोकमिव प्रसर्पन्तमभितोऽपि कनकमयाशेषसुरमन्दिरागारप्राकारवतः परिकरस्य रोचिषां कलापम् । अथाहमन्वेषणरसैकहृदया नगरपरिसरादेव तत्खल्वपहृत्यानीतसीतावस्थानपवित्रितभुवा शिशुपाद्रुमेण प्रसिद्धमधिविष्टा रावणीयमुद्यानमितस्ततो भ्रमन्ती च तस्मिनादौ तदेवं बन्दिग्रहगृहीतसीताविलोचनस्रस्तैरजस्रमञ्जनाविलैरश्रुवारिभिर्म
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy