SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०८ सोडलविरचिता दुर्लड्योल्लङ्घनपदेषु, येषां न किञ्चित्सहजप्रभावादप्रचारं विषमविश्वान्तः, ते हि मनोवेगिनः सन्तीह कियन्तोऽप्यवन्तकुलजातयः, कियन्तो भुवनराजस्य वासुकेवंशजाः, तक्षकान्वयसम्भवाः कियन्तः, कियन्तश्च कर्कोटगोत्रिणः, कुलिकसन्ततिभवाः कियन्तोऽपि, कियन्तोऽपि देव युष्माकमादिपूरुषस्य महात्मनः शङ्खपालस्य कुलादुद्भूताः, कियन्तो हि महापद्मसन्तानतः प्रसूताः, पद्मगोत्राच लब्धसम्भूतयः कियन्तोप्येवमष्टसु क्रमेण चतुर्वर्णतया लब्धप्रसिद्धिषु प्रधानपनगकुलेषु जातास्तावन्तः स्वामिन् भविष्यन्ति भुजङ्गमभटाः, ये सकलमाको. णरन्ध्रावटं विगाह्य विश्वमचिराद्वर्धापयन्ति पुत्रिकोपलम्भवार्तया स्वामिनमि. त्येवभिधाय त्वरितमाहूय च सर्वानादेशलाभार्थिनः कृतप्रणतीन् कुम्भीनसमहाभटानग्रे चकार । राजाऽपि तानेकैकशो नामग्रहणसत्कारेण सम्भाव्य साभ्यर्थनमाख्याय पुत्रिकान्वेषणप्रेषणमर्पयित्वा च प्रत्येकमुद्यसुन्दरीरूपवाहिनश्चित्रपटान् सप्रदेशोपदेशमादिदेश-भोः श्रूयतां तावदादौ सप्तधा प्रभेदवति पाताललोके सप्त(व) फणावलिप्रभृतयो भुजङ्गचमूपतयः ! प्रयात यूयम् ; उपरि च भूलोकमधिकृत्य जम्बूद्वीपे गुञ्जाक्षनामा कदम्बमहाद्रुमेण सुन्दरे मन्दरगिरौ, उत्पलो नाम जंबुद्रुमेण केतुमति गन्धमादने, दीपकस्त्वं पिप्पलेन तरुणा शोभावति विपुलाख्ये महीभृति, असावपि कालिनको न्यग्रोधतरुच्छायाश्यामलितसानौ सुपार्श्वसानुमत्येवमेते(९) चतुर्षु महानगेषु व्रजन्तु चत्वारः सु(भटा); एतेषु त्रिष्वपि निषधे तमालकः, कमलो हेमकूटे, कुवलयो नाम च हिमाद्राविति गच्छन्तु गिरिषु शौण्डीराः; त्रिषु चापरेषु पद्गकः शृङ्गवति, श्वेताचले पिङ्गलः, नीलार्नीलगिरावित्यमी भूमीधरेषु त्रयो यान्तु; तेषु पुनरष्टसु महेन्द्र मलयभूभृति सो शक्तिमति वृक्षशैले विन्ध्यगिरौ पारियात्रे कन्याचले चेति कुलपर्वतेषु सहापरैः पुष्करादिभिः सप्तभिरेष वीरो महाफलः प्रचरतु; सञ्चरन्तु चान्ये चैत्ररथे शिखण्डकः, ताराक्षो नन्दने, वैभ्राजवने विशालो, धृतिसंज्ञिके सितादरश्चेति चतुषु महावनेष्वमी चत्वारश्च; अपरे तावदरुणोदनामन्येकः, द्वितीयश्च मानसे, सितोदे तृतीयः, चतुर्थो महाभद्रे चेति जलास्पदचतुष्टयेऽस्मिन्नेते फणाकुशप्रभृतयो विचरन्तु; भारते हि क्षेत्रे दम्भोलिरेवैकः प्रयातु; यात्विलावृते रमसिकेतुरेव; परिशिष्टेष्वन्यत्र लङ्कालकादिनगरेषु, श्रीशैलकैलासादिभूधरेषु, जाह्नवीरेवादितटिनीषु, अवटेषु सर्वेषु, जलाशये चातल्लमर्यादद्मखिलेष्वित्त्यादिपद्याप्रचारानास्पदेषु कमलकण्ठनामा
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy