SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरीकथा । १०७ ममापि, किन्तु सख्याः कालिन्द्या मुखेन विदितवृत्तान्तां विधाय स्वामिनी विजयरेखामद्यतनमहः प्रच्छन्नेव किमत्र निष्पद्यत इति कचिदिहैव गमयामि, परतस्तु यथोचितमाचरिष्यामीति निश्चित्य तथाकृत्वा गत्वा च नगरनिर्गमोद्देशे खण्डमेकं चण्डीशभवनमध्यतिष्टम् । अनन्तरं च कालिन्दिकानिवेदिते तस्मित्रुत्तिष्ठति प्रवादे प्रसरदाकूतविकलेन स्वामिना शिखण्डतिलकेन निरूपितैस्स मन्तादधिगृहमधिसुरालयमधिप्रपासत्रमधिकरितुरगशालमधिकर्मविद्यादिस्थान मधिवनमधिजलाशयमितस्ततः प्रतिपथमतिसत्वरं प्रधावद्भिरन्वेषकजनैरन्ताकुलीभूतेव राजधान्यपि मुहूर्तमेकं बभूव । ततश्च अवाद्यमानवादिनमगीतमजनारवम् । रङ्गस्थलमिवासन्नपात्रागममभूत्पुरम् ॥ अपि च नादत्ते कश्चिदाहारं नेपथ्यं च नृपालये। तया श्रियेव निर्मुक्ते परं दौस्थ्यमगाजनः ॥ अथ वृत्ते च तस्मिन्नहनि, विफलीभूय निवृत्तेष्वासन्नगवेषकेषु, तत्कालमेकीभूय मन्त्रिणामवसरोचिताभिः प्रतिपादयन्तीभिर्विचित्रसाराणि संसारविलसितानि, समर्थयन्तीभिर्व्यवसायसाध्यानि वाञ्छितानि, निदर्शयन्तीभिः प्रज्ञानुबन्धसिद्धानि प्रयोजनानि, प्रमाणं नयन्तीभिरनाप्यप्रापिकाः पुरुषकारशक्तीः, कथयन्तीभिरसाध्यसाधिका बुद्धिम्, ग्राहयन्तीभिर्दुर्दर्शदशीनि हृदयस्थैर्याणि, दिशन्तीभिरगम्यगामिनो मन्त्रान् , अविरतं हितोपशालिनीभिरुक्तिभिरुत्सार्यमाणनिर्वेदो राजा निरूप्य देवतासु पूजोपयाचितकसूचनाय कुलवृद्धान्, निवेश्य निमित्तविलोकनाय तद्विदः, नियुज्य शकुनज्ञानाय शाकुनिकान् , आदिश्य वैदेशिकप्रश्नाय परिजनम् , सञ्चार्य विरोधिघसतिषु प्रणिधीन्, प्रस्थाप्य च मित्रस्थानेषु दूतान् , अशेषतस्त्रिभुवनेऽप्यन्वेषणाय मदीयमन्तिकोपविष्टं पितरमब्रवीत्-भोः सैन्याधिनायकरत्नमौले प्रेषय तूर्ण कति नाम सन्ति सेनान्तः सकलभुवनत्रयप्रचारिणः पन्नगभटा यैः कृत्वा सर्वतोऽप्यन्विष्यतेऽस्माकमन्वयैकजीवितं कुमारीति पुत्रिकावियोगविधुरेण स्वामिनाऽभिहितः पिता मे दर्शितोत्साहनिर्भरं प्रत्युवाच देव दुर्गमाणि गमयितुमुदनशक्तयो, दुष्प्रवेशेषु प्रवेशपटवः, पाटवपराश्च
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy