SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरीकथा। वती, लग्नाः स्मः सहजहर्षोपशालिना केलिक्रमेण पुष्पाण्यवचेतुम् । अत्रान्तरे च क्षणे कियत्यपि सहसैव परमुदग्रक्रौञ्चदुर्द्धराकारसंवृत्तिः सभूरितिरस्कारमायतनवासिनी सा नाम तापसी पारायणी रे रे शुक्तिभङ्गदुष्कृतादितः शिखात्वमागतेन त्वममुना पटेन सशिखः शुको भवेति शापं कस्यापि वितरन्ती चकार कोलाहलम् । तस्य कोलाहलस्यान्तः पटशब्दश्रवणादुत्पन्नशङ्का किं पटस्य तस्येति झटित्युन्मुक्तकुसुमावचयकेलिरुदयसुन्दरी निर्गत्य पुष्पावचयनात्सह मयैव प्रधाव्य ससम्भ्रमं याति तस्मिन्नायतनकोडमण्डपे यावत्तावदने निजेन तेन हृदयविश्रामशालिना पटेन सनाथहस्तं तथा शप्तमेकं पुरुषमद्राक्षीत् । दृष्ट्वा च हा हा किमेतदन्धकारिमाराधयन्त्याः संवृत्तमत्राद्य मे तावदास्तामपरो विशेषश्चित्रेणापि दर्शनमपाकृतं भगवता शम्भुनेति हृदये नितान्तमुत्तम्य कृपालुतया तपस्विनीमभ्यर्थ्य च भूयः स्वप्रकृतिलाभेन तमनुग्राहयाञ्चकार । विरतया च भक्त्या किमप्येवमेवाभ्यर्च्य भगवन्तं तं चन्द्रकेतुम, अनादरेण कृतनमस्कारा च तस्याम् तपस्विन्यां, मृणालीव सलिलसेकेन, भुवनश्रीरिव.....""सेन, कमलिनीव दिवसराजेन, कुमुदिनीव चन्द्रेण, रजनिरिव चन्द्रातपेन, विप्रयुक्ता पटेन म्लानिमायाता, निर्विण्णेव जीवितेनाप्यवनतमुखी, त्वरितमेव निर्गत्य शून्यीभूतेन मनसा सततसञ्चारपरिचितमपि मार्ग पदे पदे स्मार्यमाणा मया भवनमागतवती । विसर्जिताशेषपरिजना च मामप्यसम्भावयन्ती भवनान्तः प्रविश्य तल्पतलं भेजे । दिनच्छेदाञ्चले च बहुशः प्रबोध्यमाना मया कथंकथमपि हठावश्यकरणीयमाह्निकं कर्म कारिता । ततःप्रभृति चासौ समुद्यतादित्यमण्डलं दग्धुमङ्गकान्यागतं गृहीताङ्गारपुञ्जमिव दिवसं गणयन्ती, रात्रिमप्युञ्चितेन चन्द्रमसा दृषद्गोलकेनेव स्फोटयितुं हृदयमुद्यतां मन्यमाना, कालमतिवाहितवती ।। ____ अन्यदा तु निवृत्तायां प्रावृषि समुद्भूते च बन्धुजीवप्रबोधिनि शरदागमे सरिदिव कृशीभूता, मयूरजातिरिव क्षीयमाणस्वना, घनश्रीरिव पाण्डिमानमादधाना, तिग्मांशुमूर्त्तिरिवाभ्यधिकमुद्रहन्ती च तापमुदयसुन्दरी भूरिभिरपि शिशिरोपचारैरसाध्यया कुसुमशरकृशानुप्लोषपीडया परितः क्लाम्यन्ती विशदशशिकरविसरविस्तारशीतलामतीव्रकैरववनसमीरगर्भिणी विभावरीमवाप्य पृथुतरसरोजिनीपत्रातपत्रकान्तरितगगने सौधशिरसि प्रसुप्ता प्रातरुत्थितानां परमेकहेलयैव न दृश्यत एवेति सम्पन्नम् । अथाहमुत्थाय सहसैव नितान्तमा १४ उदयस०
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy