SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सोडलविरचिता महेश्वरः। स च सम्यगाराधितो भगवानवश्यमभ्युद्गताभिलाषिण्याः श्रिय इव पूरयति हृदयवाञ्छितानि युवतीनामित्युपास्यत एव सकलभुवनवर्तिनीभिः सर्वदाऽपि रमणीभिः । अद्य पुनः पयोदकालप्रणयिनि पवित्रकोत्सवे महती यात्रा।तत्रासौभवतीमादाय यास्यति । अतः कन्यालङ्करणरत्नावलिप्रगुणीभव, उत्तिष्ठ सत्वरम्, पश्य देवमखिलविश्वाभिवाञ्छितकरं शङ्करम् , येन ते प्रसन्नो भगवान्वितरत्यक्षीष्टं मानसस्येति शेखरिकया प्रोक्ते सप्रतोषमिव मत्कणे स्थित्वा ननु वयस्ये तारावलि साध्वनुकूलसेवा अम्बया चिन्तिताऽस्मि, यदि स एव देवो घटयत्यभीष्टं हृद्यस्य तत्तदहं तमेव किं न प्रतिदिवसमाराधयामि येन तत्प्रसादादेष प्रतिबिम्बाधिष्ठितपटो युवा प्राप्यत इति निभृतमभिधाय न यावत्सखीपरिवारपरिगता सरभसमुत्तिष्ठति राजकन्या तावद्वार एवाऽऽजगाम कुब्जवामनकिरातकञ्चुकिपुरन्ध्रकाप्रायपरिजना देवी विजयरेखा। तत एव कृतप्रणतिमालिङ्गनादङ्गमिलितामेव दुहितरमादाय तया सार्द्धमुचलिता तमासाद्य समुद्रगोपकोणवलयानुगामिनमध्वानं प्रविष्टा सागरस्यान्तरग्रे च ददर्श तम् । प्राप्ता च भगवतः प्रासादमथ यथोपरूढया प्रक्रियया तस्यातिमहतो मणिप्राकारवलयितस्य विमलघनरत्नसन्तानरचनारोचिष्मतो मध्ये सुरालयस्य प्रतिष्ठितमखिलभुवनान्तरेभ्यो युगपदागताभिभूयसीभिः पुरन्धिभिरहमहमिकाक्षेपसङ्घन्टेन पूज्यमानं भगवन्तमम्बिकाकान्तमनेकशः प्रगुणितक्रमैरुपहारैः स्वयमुद्यसुन्दर्याश्च हस्तेनाभ्यर्च्य नमस्कृत्य तन्निवासिनी पारायणीति नाना तपस्विनीमादाय तदाशिषं सह सुतया स्वामिनी विजयरेखा तथैव यथागतेन वर्त्मना निवासमाजगाम । राजपुत्रिकाऽप्युदयसुन्दरी ततो दिनादारभ्य प्रतिदिवसं न यावदसावुदीक्षितो देवस्तावन्नाहारमादत्त इत्युपासितुं चन्द्रकेतुमारेभे । अन्येारसौ तथैव नित्ययात्रोपरूढक्रमेण सकलसखीसमापर्यश्चिताकृतिरुत्साहतरलेन चेतसा जगाम । तस्मिन्नवाप्य च तस्याङ्गणकवेदिकामायतनस्य तत एव पुष्पोच्चयकृते सह सर्वाभिरपि सखीभिरभ्यर्णवर्तिनी पुष्पवाटिकामविशत् । सारङ्गिका नाम च तेन चित्रपटेन सनाथपाणिश्च्छत्रवाहिनी गत्वा सुरालयस्यान्तरसङ्गतजनाप्रचारसुस्थितं स्थानमिति नित्यप्रवृत्तया स्थित्या कचित्कोणैकदेशे सह चित्रपटेनातपत्रमुन्मुच्य त्वरितमागत्यास्माकं मिलित
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy