SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरीकथा | १०३ दिष्टं देव्या तदस्त्येतस्य प्रत्यक्षवर्त्तिनश्चित्रमूर्त्तेः केनापि प्रकारेणेति । जानासि तदा तेन विद्धविजयनाम्ना चित्रकरेण शिल्पकलाकौशलमात्मनो दर्शयता रतिरूपस्पर्धया यत्र त्वदीया मूर्त्तिरालिखिता तं पटमिहानुसन्धाय चित्रप्रकारेण मेलिता मया देवी । पूरिता च प्रतिज्ञा । किन्तु विज्ञापयामि स्वामिनि ! प्रभूताध्यवसायसाध्ये वस्तुनि न देव्या पुनरप्येवमनालोच्य कर्तव्यम् । अहमवश्यं तथा यतिष्ये यथा पूर्यन्त एव मनोरथा इति । नियन्तितस्वैरनियमा देवी, भवतु तावदेकवारमसावपि सुतरामुपकारिणी बभूव मे प्रतिज्ञा यच्चित्रे - णापि मिलितमेतस्यात्मानमालोकयन्ती धारयिष्यामि जीवितमित्युदीर्य तथैव तं परं प्राणितमिवान्तिकादनुत्सारयन्ती दिनान्यतिवाहयामास । अथैवमनङ्गोद्दाहदुःसहमवस्थान्तरमनुभवन्त्यास्तस्याः प्रकाममञ्जनच्छविभिर्घनयन् हृदयान्धकारमम्भोधरैः, अनेकवर्णधरेण विचित्रयन् रणरणकमिन्द्रचापेन, शङ्खदलपाण्डुराभिः प्रसारयन्कपोलयोः पाण्डिमानं बलाकाभिः, दहनदारुणया वर्धयन्मन्मथोत्तापं विद्युता, मधुरेण दीर्घयन्पञ्चमसखं हुङ्कारमविरलमयूरकेकारवेण, मरकतमणिमरीचिशिखरसुन्दरसुकुमार हरित तृणकलापशावलितभूतलो धवलनवजलधिपूरितानेकपल्वलोपशाली शीतलितवासरः सुदूरभरितनीराशयोऽपि शोषितवियोगिनीमानसो जगज्जीवनैकहेतुरपि पधिकान्तकारी विवेश मदनमित्रमम्भोमुचां कालः । यत्र - भूमिः कोमलसान्द्रकन्दलवती मेघावनद्धं नभो नृत्यन्मत्तमयूरमन्द्रमधुरध्वानोपरुडा दिशः । वाताश्च प्रसरत्कदम्बकुसुमस्पर्शप्रसन्ना वने वान्ति स्वैरमनङ्गरागजलधिं कल्लोलयन्तो हृदि ॥ तत्रचैकस्मिन्नहन्येकहेलयैवागस्य मातुः प्रतीहारी शेखरिका जगाद - राजपुत्रि त्वरितमभिमुखोत्थानप्रश्रयेण विधेहि स्वागतम्, आयाति ते जननीस्वामिनी विजयरेखा चलिता च । यत्किल कुमारभावे स्थितया देव्या श्रिया वरं जलशायितानुषङ्गदृष्टं वैकुण्ठमभिप्रेत्य तदर्थसिद्धये कमपि व्याजमालम्ब्य पित्रा रत्नाकरेण कृत्वा दुर्गमागाधविभ्रमाणामन्तरेकत्र पाथसां पाथसामल्पकेनापि बिन्दुना देवतानुभावाद्दूरतो ऽप्यस्पृश्यमानमसमशिल्पकप्लनाभिरामनिर्माणं मणिमयमायतनं कारितमास्ते । तत्र चान्तः प्रतिष्ठितोऽस्ति देवश्चन्द्रकेतुनामा
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy