SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सोडलविरचिता दोलाविलासैरभिमुखरकीरसारिकालापकौतुकैरनेकगृहमृगमरालचन्द्रकिक्रीडनैरभिनवलतानिषेवणप्रपश्चैरुन्मिषितारण्यकुसुमाहरणकेलिभिः क्रीडाहदनिमज्जनैरनवरतमात्मानं विनोदयन्ती गमयति परावर्तमहाम् । एवमस्याः शैशवकलाखेलनसुखान्यनुभवन्त्याः प्रयान्ति दिवसाः। अथ कदाचिदेकस्मिन्नहनि पूर्वगिरिसङ्गते भगवत्युदयश्रिया सञ्जनितरागे भानुमति, भानुदर्शनाधिष्ठितविकारास्विव प्रबोधतरलितारविन्दपत्रेक्षणासु कमलिनीषु, कमलोपभोगलम्पटासु परितः प्रसर्पन्तीषु मधुपमालासु, वेलावनलवङ्गसुप्तोत्थितासु समुद्रसैकतोत्सङ्गमनुसरन्तीषु विहङ्गमश्रेणिषु, प्रातर्विधेयकारितया च परिगृहीतेष्वन्तःपुरपरिजनेषु, सुखप्रबुद्धायां निर्वतितनिखिलनेपथ्यपत्रालकरचनादिवैभातिकक्रियानिराकुलायां विलासवेश्मनि सुखनिषण्णायामासने, समन्तादखिलकेलिकलाकौशलवतीभिः काभिनक्तमाकर्णितोद्यानदीर्घिकाचक्रवाकवियोगवेदनाक्रन्दमतिक्रान्तं निवेदयन्तीभिः, काभिर्मिलितलीलामृगमिथुनवर्तीलता निदर्शयन्तीभिः, काभिरुद्वद्धवधूकृतारतश्रवणवक्रितग्रीवान्पारावतपत्रिणः प्रकाशयन्तीभिः, काभिस्तत्समयनिद्रापनोदमूढानि परस्परमपश्यन्ति मरालकद्वन्द्वानि घटयन्तीभिः सखीभिरावृतायां तस्यामेकहेलयैव ससंभमं प्रभातगीतावसरसाधकमागत्य मयूरकाख्यं किन्नरमिथुनं पुरस्तादेकमालेख्यसखमेलालतावल्कनियमितं पटं निचिक्षेप। भ्रूशिखरसंज्ञिता चाहं तया तमादाय त्वरितमुन्मुच्य चान्तर्दिव्यमुद्भासिताय(ता )क्षिपत्रकपताकं जयस्तम्भमिव कामस्य मनोहरालेख्यपरिणतं पुरुषमवलोक्य त्रिभुवनामृतरूपविस्मिता सेवकौचित्यमनाचरन्ती किन्नरमपृच्छम्-हंहो मयूरक ! निवेदय कोऽयं प्रतिबिम्बसुन्दराकृतिरिति प्रोक्ते मया सोऽब्रवीदय समुद्रान्तीपकगिरौ क्रीडया रजनिमतिक्रम्य समागच्छतोरेकत्र विचित्रतरुसुन्दरोद्यानशालिनि जलानामन्तरस्थले निपतितोऽयमावयोनयनगोचरीबभूव । दृष्ट्वा च किमेतदिति सकौतुकमुत्क्षिप्य वीक्षितेऽमुष्मिन् मनोहराकारदर्शनादुक्तं मया-प्रेयसि मयूरिके शङ्खाङ्कितकरः सत्यमयं मुरारिः, अनया च-किमङ्ग मुह्यसे लक्षणवता रेखाशङ्खन मदनादन्यस्य कस्येयमीदृशी रूपसंपदिति स्वपक्षसमर्थनेन कृतपणाभ्यामन्योन्यमावाभ्यां निर्णेतुमयमिहानीतस्तत्खलु निर्णीयतां क एष इति ब्रुवत्येव मयूरके, कौतुकसमुत्सुका ननु तारावलि नूनमहमावेदयामि योऽयमिति झटित्याच्छिद्य मम करतलादुदयसुन्दरीतमालोकयाञ्चकार ।
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy