SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरीकथा। स्तीरेऽपाङ्गभुवस्तथाऽलिकतटे भ्रूव्याजमिष्टासनम् ॥ अथ तथा नवत्विषा तारुण्येन वितीर्णकान्तिसौन्दर्यसम्पदमुदीक्ष्य दुहितुः पिता चिन्तितवान् । ननु यथेयमेवमुन्मीलिताप्रतिमरूपसारा कुमारी तथा यदि कथश्चित्पातालभुवनस्य राजा वासुकिः पश्यति, दृष्ट्वा च झगिति गच्छत्यभिलाषम्, अभिलष्य च भरार्थित्वमुपदर्शयति, दर्शितार्थिभावश्च प्रेम्णा पीडयति, तदा नूनमलङ्यत्वात्स्वामिवचसाम्, अप्रतिकूलत्वादाप्तवृत्तेः, प्रार्थितार्थसम्पादकत्वाच्च दानधीरस्य, न नाम धर्तुमुपयास्यति, न वेहनम्यरूपानुरूपं वरमपहाय कन्यकेयमननुरूपस्यास्य भुवनैकचक्रवर्तिनोऽपि शक्यते दातुम् । अतस्तथा क्रियते यथाऽसौ नास्य नयनयोः पथमुपैति श्रुतेर्वा गोचरीभवेदिति विचिन्त्य विहाय पातालं कृते तस्यास्तरलवेलाजलोर्मिजनितसविघटितानेकशुक्तिमुक्ताफलप्रकरैरलङ्कतक्रीडागिरिकिरीटिनि प्रतिप्रदेशमुद्भिन्नविद्रुमवनोदश्चन्मरीचिमण्डलारुणिमरमणीयपरिसरे सरसकर्पूरभूरुहामोदसुन्दरोद्यानराजीविराजिनि विसारिण्येकतः समुद्रस्यान्तरद्वीपके सकलसुखानुकूलपरिकरं कन्यावरोधमुपकल्पयामास। तत्र च ब्रह्माण्डगोदरनिधानकलशीव सर्वतोऽपि रक्षकैरधिष्ठिता कञ्चकिभिः सा नाम कन्यका निकामचतुराभिरनेकसङ्ख्यया सखीभिरनुकूल्यमानान्तःकरणवृत्तिरवस्थितिं चक्रे । तदीयपितुः शिखण्डतिलकस्य च नितान्तमाप्तस्य प्रणयिनः पद्मकुलाभरणरत्नस्य रत्नमौलिरितिनाम्नाप्रसिद्धिमतः सेनाधिनायकस्य वेणीमतीति जायायां सुता जन्मन्यपि निरपत्यतया बहुमता मनोवृत्तेरभूदेकैव पुत्रिका । सा चाहं ताराबली नाम समवयःशीलतया परमं विस्रम्भमन्दिरमाचलनजल्पनज्ञानवासरादखिलबालखेलनप्रकारसहकारिण्यभूवमतिप्रेयसी सखीपदे तस्याः । अनन्तरमसावनल्परूपाऽभियाच्यमाना क्षत्रियैः, अधिरूढयौवनेति चिन्त्यमाना पितृभिः, अभ्यर्थितेत्यनुमोद्यमाना बन्धुभिः, अनङ्गस्वीकृतेति प्रवर्त्यमाना सखीभिः,प्रतिदिवसमशेषयोषिद्भिर्तिया निवेदितानालेख्यपटदर्शितान्प्रत्यक्षीकृतानस्तोकरूपानाविर्भावितगुणानद्भुतचरित्रानुदर्शिताधिपत्यप्रलोभान् क्षत्रियकुमारकांस्तृणमिव गणयन्ती, त्रिभुवनविहारिणो विद्याधरानपि हेयबुध्या विभावयन्ती, मन्मथादित्रिदशरूपचित्रादपि दृशं निवर्तयन्ती, नितान्तमुत्तामयामास पितरौ। केवलं मया सह पुरुषदर्शनद्वेषिणी विचित्रपत्रच्छेदविद्यया रुचिरचित्रालेखनविवादविभ्रमैरनणुवीणावेणुवादनैरमन्दकन्दुकक्रीडाभिरालम्बि १३ उदयस.
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy