SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सोडविरचिता नलिनोपहारैस्तदङ्गपूजाविपञ्चनेन प्रसन्नाभिरिव देवताभिः प्रदत्तमभूदेकमत्यन्तसुकुमारतया कटाक्षटङ्किकाभिरिव घटितं परमेष्ठिना, नाभिकमलपरिमलक्षोदैरिवोद्वर्त्तितमुपेन्द्रेण, मौलीन्दु किरणेनेवापमार्जितं पुरजिता, निजशरप्रभावेणेवाधिष्ठितमनङ्गेन च, त्रिभुवनैकसारमुदयसुन्दरीतिनाम्ना पुत्रिकारत्नम् । यदीयेषु प्रथममेव तावज्जन्मनो महोत्सवशुभेषु षष्ठीजागरणकृते सृतीगृहे द्वारि वाद्यमानघटध्व नितकैतवाल्लब्धजगज्जयाश इव सङ्कल्पजन्मा भुजप्रकोष्ठमसङ्कटरवाटोपमास्फोटयाञ्चकार । माणिक्यमणितोरणावचूललम्बिताश्च ललितगलकन्दलविलासवासोचितावतीर्णपात्रप्रमोदेनेव सुदूरमुद्यतकराः प्रविशदन्तःपुरपुरन्धिकालाङ्करचामरसमीरचलिताङ्गवल्गितैरुद्र्गलं नृत्यन्तिस्म मुक्ताकलापयष्टयः । पुरतोऽपि नामकरणादिषु सर्वेष्वपि मङ्गलोत्सवेषु दिष्टि - वृद्ध्यर्थमधिभवनमवकीर्यमाणामन्दसिन्दूरधूलिभिरधिकाधिकं पुरस्य पल्लवितं हृदयरागेण । सा च मुरजितोऽवतारस्य पुंसः करे लगिष्यतीति गणकैरावेदिता निर्वाणमिव योगिना, सुचरितमिव सज्जनेन, व्रतमिव तपस्विना, धनमिव कदर्येण, जीवितमिव कातरेण, प्रतिदिवसमुपोढया प्रीत्या पितृजनेन पाल्यमाना वत्सरपरावृत्तिक्रमेण निजसमयसमग्रिमप्रगुणमनणुलावण्यलिप्ताङ्गभूमिकमुन्मिषितत्रिवलिललितरङ्गावलीकं उपरि परिभ्राजमानकुचकलशमनङ्गस्येव कृतप्रथमप्रवेशं मङ्गलोपचारं, चन्द्रलेखेव वर्षात्ययं, माणिक्यदीपिकेव शाणनिकषम्, अम्भोजकलिकेव विलासं, लेख्यपुत्रिकेव वर्णकन्यासम्, आदर्श मूर्तिरिवोद्वर्तनं यौवनमाससाद | यस्मिन्नुरोज कलशाङ्कितवेदिकायां तस्यामभूदभिनवं मकरध्वजस्य । राज्येऽभिषेचनमतः खलु सम्प्लुता‍ सर्वाङ्गमुल्लसितकान्तिजलप्लवेन ॥ नाऽसौ ९६ ततश्च तथा हि चपलालोकधारिण्या प्रावृषेव निरन्तरम् । भृता तारुण्यलक्ष्म्याऽसौ लसल्लावण्यवाहिनी ॥ लावण्याम्बुभरे स्मरस्य वहतः पार्श्वादिव प्रच्युतस्तस्यां स्वैरमितस्ततः परिकरात्कोऽपि क्वचिल्लग्नवान् । पत्राङ्को मकरः कपोलपुलिने दृग्रूपिणो मार्गणा
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy