SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरीकथा । लफणाफलकडम्बरेण हरनयनदहनदाहोपशान्तये जनितजलधरवितानको मकरकेतुरिव निरातपं लोकमध्यासितः, सरसनलिनीदलातपत्रपरिशोभितो वरुणराज इव तलगतमधिष्ठातुमुद्यतस्तोयं, घनदलतमालशेखरो विन्ध्य इवागस्त्यमुनिवञ्चितस्त्रपया पातालमधिष्ठितवान्, उपरि प्रेङ्खता प्रसरदुरुफणामण्डपमणिकिरणचक्रेण शिरस्युदितभानुरुदयशैलाधिपुरुष इवाहिभुवनेऽपि प्रचारयितुमर्कमायातः,प्रणामघटितेन स्वच्छतरभूतिसम्पर्कपाण्डुना चण्डीशचरणरेणुकणिकोत्करेण प्रत्यहं भरितशेषाक्षतपवित्रमस्तकः, तारुण्यतरलिमोत्तालनललितपातालकामिनीकटाक्षचयचामरोपवीज्यमानमूर्तिरपमितपराक्रमो वन्द्यः काकोदरभटानां, मान्यो गीर्वाणवर्गस्य, मित्रं त्रिविष्टपस्य भर्तुः, आप्तः पातालनायकस्य वासुके, चराचरगुरोश्च भगवतः प्रियसेवकः शङ्करस्य, महीयसि महात्मनः शङ्खपालस्य कुलेऽवतीर्णः क्षत्रियमहान्वयोद्योतमाणिक्यं राजा राजशौण्डीरः शिखण्डतिलको नाम । येन हि निसर्गजलयोगसौहृदात्पयोधिपक्षपाती तदङ्गमथनविन्यस्तमन्दरगिरिभ्रमोपयोगरजुतारूपमपकारमनुस्मृत्य वासुकेः प्रकुप्यत्कूर्मराजः सपदि प्रतापसडोचितकटाहकर्परः पराहतशक्तीकृतश्शड़े नचेजगत्रयोबहनमहाशक्तिना तेनादिकूर्मेण तादृगम्भोधिपक्षपातविषयिणः कोपात्कटाहपिठरैकपालीस्पन्दनमात्रकेणैव क्षणादेतदफणीन्द्रमपाताललोकं च कृतं भवेद्विश्वम् । तथा च यस्य भुजयोरवष्टम्भेन पृष्ठतः पातालरक्षानुचिन्तामपहाय पन्नगानामधीश्वरो वासुकिरनाकुलेन मनसा देवस्य कैलासवासिनो धूर्जटेरापीडसंयमोपकरणभावमालम्ब्य सुरसिन्धुसलिलशीतलोद्देशिनि सदैव जटावने विलसति । तस्य चास्ति समस्त)क्षत्रियाणामलङ्कारतिलकस्य प्रेयसी निजस्यैव विजय. कमलेव मण्डलाग्रस्य, भूरिव भुजस्य, लक्ष्मीरिव वक्षसः, सरस्वतीव वक्त्रस्य, आज्ञेव भ्रूलताग्रस्य, वीरश्रीरिव पराक्रमस्य, कीतिरिव गुणकलापस्य, बुद्धिरिव व्यापारस्य, नीतिरिव व्यवहारस्य च, प्रणयिनी हृद्यस्य, सुवंशप्रसवतया मुक्तेव सुवृत्तनिर्मला, संश्रिता यौवनेन, पूरिता रूपेण, परिगता लावण्येन, सम्भृता सौभाग्येन, विनयवती यशोवती सकललक्षणवती च धर्मसहचारिणी प्रधानाऽन्तःपुरपुरन्ध्रिषु विजयरेखा नाम । तस्याश्च पतिरेव दैवतं योषितामिति तदङ्किसेवानुषङ्गान्मिलितनखमणिहदान्तः किरणवारिणि मजनविशुद्धेन चेतसा सतीव्रतमाचरन्त्याः सततमुल्लसितनेत्र
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy