________________
उदयसुन्दरीकथा । भूषितवती, किमभिधानाऽसि, किमर्थमिदमभिनवा लतेव जटावल्कलग्रहणमकार्षीः, अवतीर्णाऽसि कस्मिन्नपि लोके, नगरं च कतममध्यासिताऽसि, किमिति च भवादृशामनुचितप्रचारमसृग्भुजामास्पदं लङ्कां गतासि येनैवमस्य दुरपसदस्य पतिताऽसि गोचरे रक्षसः, किंहेतुश्चैष ते मद्दर्शनेन शशिमयूखयोगेनेव नयनेन्दुरत्नविगलितो वारिप्लव इति सर्वमशेषतोऽपि ज्ञातुमीहते कुतूहलप्रेरिता मन्मनोवृत्तिः, अद्याऽपि यामिन्यपि महत्येवाऽऽस्ते, तदत्वरितमावेद्यतामित्यादि पृष्टा मनुजपरमेश्वरेण सा सहर्षमुपदर्शितप्रश्रयं च सरभसमभाषत । कल्याणिन् ! इयमनणीयसी कथा नूनमपृच्छतोऽपि ते कथ्यते, किं पुनः प्रश्नाभिनिविष्टचेतसः, तदङ्ग दत्तावधानमवधार्यताम् । जानन्ति भवन्तोऽपि यथा किल सकलेषु सारतया प्रसिहो भुवनसन्निवेशेषु, स्फारो विभूतिभिः, अपारः प्रथितसुखोपभोगविभ्रमेण, सारः सहजहर्षोपशालिना विलासिलोकेन, सर्वतः स्फुरत्पन्नगफणामणिप्रकरैर्विश्रान्तरत्नमूलोद्देश इव संसारसागरस्य, खनिप्रतान इव ब्रह्माण्डरोहणस्य, बुध्नबन्ध इव त्रिलोकीकल्पलतिकायाः, मूलदेशमासेदुषा कूर्मराजेन सञातशिलानिवेशः प्रथमभूमिकाभोग इव विश्वमहाप्रासादस्य, दूरमुद्दण्डकायकाण्डेन प्रसरता वासुकिफणासहस्रवलयेन विलसितैकातपत्रश्चक्रवर्तीव भुवनवर्गस्य, वलभिदाहतानां शरणत्वेन विख्यात इत्याश्रितो दैत्यैः, अनन्यसदृशीं सौन्दर्यमुद्रामुवीक्ष्य मा विषादमेष्यत्युपरिवर्ती स्वलोक इतीव प्रसारिणा स्थगितो भूवलयफलकेन, विभूतिविजिताखिलजगत्तया कीर्त्तिकाम इवोत्तम्भितजयस्तम्भः क्षितिधारिणा शेषेण, तपनप्रचारविरहितोऽपि सञ्चरगुजगराजपुत्रोत्तमाङ्गमणिमयूखवलयैरुगतानेकरविमण्डलः, निधीनामास्पदं रसातलमित्यनङ्गेन निक्षिप्ताभिः सहजशोणयाऽधरश्रिया सिन्दूरमुद्राङ्कितमुखीभिः स्वसर्वस्वकलशीभिरिवाभिरामगर्भः कुम्भीनसपुरन्ध्रिकाभिः, उभयभुवनभरोबहनाय दत्तस्कन्ध इवाधिष्ठितोऽपि मूलमुपरिभूतो भव्यतया, जगतामतुल्यगुणयोगिना प्राणिवर्गेण संभृतोऽस्ति संसारफलारामः पातालनामा तृतीयो लोकः। ____ यस्मिन्नत्यन्तविततेषु प्रधानेष्वष्टसु नागकुलेषु लब्धप्रसूतयः सहजशौण्डीराः प्रभूतबलशालिनः स्वेच्छारूपधरास्त्रिष्वपि भुवनेष्वनवरुद्धगतयः प्रभाविनः प्रचरन्ति भोगिनो लोकाः । ये तावदास्तां दिव्यमभिरामावयवसुन्दरं कामरूपं, इतरमपि सरलकीटकप्रायमाकारमधितिष्ठन्तस्त्रैलोक्यगुरुणाऽपि महेश्वरेणात्मनोऽलङ्कार इत्यङ्गीकृत्य गौरविताः; विक्रमे तु किमुच्यते तेषां यन्मु