SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७ सर्गः ] द्विसंधानम् । विकासः कोऽपि कान्तीनां कोऽपि रागस्य संचयः । सर्वोपमानदूरात्मा वैदेही दृश्यतामितः ॥७२॥ (अष्टाभिः कुलकम् ) टुरिति ॥ आयनीतिषु गतिव्यापारेषु, पटुर्दक्षा, सुघटविस्तारसमस्तनी शोभनौ घतुल्यविस्तारौ समौ स्तनौ यस्याः सा रहितोदारतुष्टात्मा रहितो निरस्त उदारः सकलकलाप्रवीण औदार्यधर्मकलितो वा तुष्ट इष्टभोगानुभवनतया संहृष्ट आत्मा यया सा | एतेन कनकमयमृगसंलग्नतया धावतो विरहाक्रान्ततया सकलकलासु भोगोपभोग संभोगेषु चानादरणीयत्वं सीतायाः पतिव्रतायाः प्रदर्शितम् । मदिराक्षी मदिरे मनोहरे अक्षिणी यस्याः सा, बताशया, बत खिन्न आशयो यस्या सा खिन्नचित्ता, पद्मपाणि: पद्मतुल्यभुजा, अशोकाङ्घ्रिः अशोक इवाद्धिर्यस्याः सा सुकुमारचरणा, पक्कबिम्बाधरोन्नतिः पक्कतुण्डीरोष्ठोन्नतिः, गम्भीरनाभिः, उत्तुङ्गवक्षाः उच्चोरःस्थला, चन्द्राननसमद्युतिः चन्द्रस्येवानने समा समस्ता द्युतिर्यस्याः सा, कम्बुग्रीवा शङ्खग्रीवा, अलघुश्रोणिः विस्तीर्णकटिः, स्निग्धकेशान्तसंहतिः स्निग्धा कुटिला कान्तिमती च केशाग्रपङ्क्तिर्यस्याः सा सुभ्रूः शोभनभ्रूः, मण्डूककक्षाश्रीः भेकपार्श्वाकृतिः, चारूरूः सुकुमारोरूः, रम्यतावधिः मनोहरताया मर्यादा, कुरवकच्छायैः कुरवककलिकासहशैर्नखैः, ष्टैरन्योन्यसंलग्मैः अङ्गुलिपर्वभिः, शिखराकारैः पक्कदाडिमबीजप्रतिमैः, दशनैर्दन्तैः च व्यज्यमानोदयाकृतिः प्रकटीभूयमानोदयाकारा, विनीतवेषं शिष्टजनोचितालंकरणम् आकारं प्रसादकोपजप्रकृतिम्, अभिजनोचितां कुलयोग्यां वाणीं रूपानुरूपं रूपयोग्यम्, उदयान्वितमभ्युदययुक्तं शीलं च व्याददाना गृह्णती, सर्वशास्त्राणां व्याकरणछन्दोलंकारादीनामाश्रमः, सर्वसंपदां सकलविभूतीनाम् आकरः, अन्योन्यसमयुग्माङ्गव्यञ्जनानां नेत्रपाणिपादजङ्घादीनां तिलकादीनां च उपाश्रयः अवष्टम्भः, आभिरूप्यस्य मनोहरताया नियतिरवधिः, सौभाग्यसंपदः सीमा, लावण्यस्य पयोराशिः समुद्रः, कलानां चतुःषष्टिकलानां नित्यचन्द्रिका, कान्तीनां कोऽप्यनिर्वचनीयः विकासः, रागस्य कोऽपि संचयः, सर्वोपमानदूरात्मा सर्वोपमानेभ्यो दूर आत्मा यस्याः सा वैदेही सीता इतः अस्मिन्देशे दृश्यताम् ॥ भारतीये – सुघटविस्तारसमस्तन्यायनातिषु सुघटो निश्चयपथमानीतो विस्तारो येषां तादृक्षु समस्तेषु निखिलेषु न्यायेषु विद्वज्जनमिर्णीततर्कोक्तेषु नीतिषु सोमदेवाचार्यादिप्रणीतनीतिवाक्येषु, पटुः, दारतुष्टात्मा स्वदारनिरतः, मदिराक्षीबताशया मद्योन्मत्तत्ववाञ्छया, रहिता, कम्बुग्रीवालघुश्रोणि: (बहुत्री - हिद्वयघटितः कर्मधारयः) सुभ्रूः शोभना भ्रुवोरूः शोभा यस्य सः, चारूरुः, दयान्वितं कृपायुक्तम् व्याददानः, अपमानदूरात्मा अपमानाहूर आत्मा यस्य सः सर्वः सकलः देही प्राणी वै स्फुटम् ॥ श्लेषः ॥ , आदिप्रजापतिः स्याच्चेन्नूनं तेनान्त्यवेधसाम् । ७९ स्त्रियः स्रष्टुं प्रतिच्छन्दं कृताग्राम्या वधूरियम् ॥ ७३ ॥ आदिप्रेति ॥ नूनम् अहमेवं मन्ये । चेत् आदिप्रजापतिः प्रथमविधाता स्यात् । तेन ब्र
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy