SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ २०० काव्यमाला । सहेति ॥ सहः समर्थः स रावणो जरासंधश्च प्रतापानौ विभ्रजिषुः पक्तुमिच्छुः संधिः त्सुतां संधानमिच्छुतां बिनद् दधद् इव ताभ्यां लोकप्रतीताभ्यां हस्ताभ्यां चमूहस्ती सेनापाविपीडयत् ॥ प्रापूरयन्नमस्त्रातः शिक्षामार्गेण मार्गणैः । प्रापूरयं न भस्त्रातस्ते निर्याताः पुरोगतैः ॥ १४ ॥ (विषमपादयमकम् ) प्रापूरेति ॥ शिक्षामार्गेण त्रातो (रावणो जरासंधो वा) मार्गणैर्वाणैर्नभो गगनं प्रापूरयत् । तथा ते मार्गणाः भस्त्रात इषुधेनिर्याताः सन्तः पुरोगतैरग्रगतैर्मार्गणैः सह रयं वेगं (किम्) न प्रापुः । अपि तु प्रापुरेव ॥ प्रस्वापनास्त्रमसृजत्स तामसमयोऽदयम् । द्विषां तेनाकरोन्मोहं सतामसमयोदयम् ॥ १५ ॥ (समपादयमकम्) प्रस्वापेति ॥ तामसमयः कोपनिर्वृत्तः स प्रतिविष्णुरदयं यथा स्यात्तथा प्रस्वापनास्त्रं प्रकर्षनिद्राशस्त्रम् असृजत् मुक्तवान् । तेन प्रस्वापनास्त्रेण सतां विद्यमानानां द्विषां शत्रुणाम् असमयोदयम् अनवसरोदयं मोहम् अकरोत् ।। मत्तसुप्तामिव चमू तां तमोघमयोऽजयत् । शरभिन्नं धियारीणां तान्तमोघमयोजयत् ॥ १६ ॥ (समपादयमकम्) मत्तेति ॥ तमोघमयोऽविवेकपापनिवृत्तः स प्रतिविष्णुस्तां चमू मत्तसुप्तां पूर्व मत्तां पश्चात्सुप्ताम् इव अजयत् । तथा अरीणाम् ओघं वृन्दं शरभिन्नं बाणजर्जरितम् धिया बुद्ध्या तान्तं खिन्नम् अयोजयत् ॥ अरयो भीरवश्चक्रे जाताश्चित्रार्पिता इव । अरयो भीरवश्चक्रे व्याकुलैस्तद्वधूकुलैः ॥ १७ ॥ (विषयपादयमकम् ) अरय इति ॥ भीरवो भयवन्तोऽरयः शत्रवश्चक्रे चक्रव्यूहे चित्रार्पिता इव जाताः । तथा च व्याकुलैर्व्यग्रैस्तद्वधूकुलैररातिवधूवृन्दैररयो मन्दो भीरवो भयध्वनिश्चक्रे कृता ॥ अश्वोरसपतत्पत्तिः सुप्ताधोरणहस्तिका । सेनाक्षिपद्भियेवाङ्गमक्षधूःसुप्तसारथिः ॥ १८ ॥ अश्वेति ॥ अश्वोरसपतत्पत्तिरश्वोरसेनाश्वप्रधानोरसा पतन्तः पत्तयो यस्यां सा, सुप्ता
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy