SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७ सर्गः] द्विसंधानम् । ____ १९१ वदनं कामिनः कोपशङ्कानतशिरसः कोपभ्रान्तिनम्रमस्तकान् चकार किल ॥ पुष्पि-- ताग्रा वृत्तम् ॥ स्वच्छवृत्ति रसिकं मृदु चाट्टै तत्तथापि मधु मानवतीनाम् । रूपयौवनमदस्य विकारैर्मत्तमत्तमिव विप्रललाप ॥ १९ ॥ स्वच्छति ॥ यद्यपि मधु स्वच्छवृत्ति रसिकं रसवत्, मृदु शरीरमार्दवविधायित्वात्, आई द्रवरूपम् । तथापि मानवतीनां मानिनीनां रूपयौवनमदस्य विकारैर्मत्तमत्तम् इव विप्रललाप विप्रलपितवानू ॥ स्वागता ॥ मानो व्यतीतः कलहं व्यपेतं गतानि गोत्रस्खलितच्छलानि । गुरून्प्रहारान्मधु संदधीत क्षतं पुनः कामिषु तत्कियद्वा ॥ ६ ॥ मानेति ॥ मानो व्यतीतः, कलहं व्यपेतम्, गोत्रस्खलितच्छलानि गतानि, तथापि मधु गुरून् प्रहारानू संदधीत संदध्यात् तत्क्षतं नखक्षतं पुनः कामिषु कियद् ॥ उपजातिः॥ परिपीडितमुक्तमङ्गनायाः परिरम्भेषु चिरादिव प्रियेण । हृदयोच्छसितोष्मणा सहैव प्रतिसर्पत्कुचयुग्ममुन्ममज ॥ ६१ ॥ परीति ॥ प्रियेण परिरम्भेष्वालिङ्गनेषु परिपीडितमुक्तं पूर्व परिपीडितं पश्चान्मुक्तम्, अङ्गनायाः कल्याणाङ्गयाः कुचयुग्मं हृदयोच्छ्रसितोष्मणा सहैव प्रतिसर्पद् इव चिरात् चिरकालेन उन्ममज्ज उन्नमितम् ॥ औपच्छन्दसिकम् ॥ निरुत्तरां कर्तुमनिस्त दोषी योषामुपालिप्सुरनेकमागः । वाकर्मणोरन्यतरस्य मोहमन्यस्य रक्षत्यथवावबोधः ॥ १२ ॥ निरुत्तेति ॥ अनेकम् आगोऽपराधम् उपालिप्सुः प्रोञ्छितुमिच्छुर्दोषी (वल्लभः) योषां निरुत्तरां कर्तुम् अनिस्त चुम्बितवान् , अथवा अन्यस्य अवबोधो वाकर्मणोरन्यतरस्य मोहं रक्षति ॥ उपजातिः ॥ मध्यस्थितं मण्डलधर्मबद्धं मित्रं जिगीष्वोरिव पीड्यमानम् । संदेहभावि स्तनचक्रमासीत्साधारणं तत्प्रिययोर्मुहूर्तम् ॥ ६३ ॥ मध्येति ॥ प्रिययोर्वल्लभयोः तत् स्तनचक्रं 'जिगीष्वोर्मित्रम् इव' मध्यस्थितमन्तरालगतम्, मण्डलधर्मबद्धं चक्रवालधर्मबद्धम्, देशधर्मबद्धम् । पीड्यमानं सत् मुहूर्त क्षणं साधारणं संदेहभावि आसीत् ॥ आलिङ्गय गाढं मधुरं ध्वनन्ती मुखे मुखं न्यस्य वधूः प्रियस्य । विस्मृत्य कर्णान्तरमुन्मदत्वादास्ये जपन्तीव बभौ रहस्यम् ॥ १४ ॥ आलिङ्गयेति ॥ वधूर्गाढम् आलिङ्गय मधुरं ध्वनन्ती सती उन्मदत्वात् कर्णान्तरं श्रीत्रमध्यं विस्मृत्य प्रियस्य मुखे मुखं न्यस्य आस्ये मुखे रहस्यं जपन्ती इव बभौ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy