________________
१८२
काव्यमाला ।
न्धनमयी मेघशरीरमयी संवृतिः कस्य । भानुमतः सूर्यस्येव । रुचि न हन्ति इति हेतोः इह सङ्ग्रामे (स नारायणः कवचम्) न अमवीत् बध्नाति स्म ॥
उदयाद्विभूतिरिव भोगगतिरिव नयात्प्रसादतः । सर्वधतिरिव परं पुरुषं जयदेवता गणतिथावृत स्वयम् ॥ ११ ॥ उदयादिति ॥ गणतिथा गणपूरणा जयदेवता जयश्रीः स्वयमात्मना परं पुरुषं पुरुषोत्तम लक्ष्मणं विष्णुम् 'उदयात् विभूतिरिव, नयात् भोगगतिविभूतिविषया प्रवृत्तिरिव, प्रसादतो नयविषयप्रसन्नतायाः सर्वधृतिः समस्तसंतोष इव, अवृत वृतवती ॥
ध्वजमारुरोह गरुडोऽस्य रणमिव दिदृक्षुरुच्चकैः । ध्मातुमिव कुपितवह्निमयं हृदि पाञ्चजन्यमुदपूरि वैरिणः ॥ १२ ॥ ध्वजमिति ॥ गरुडो रणं दिदृक्षुरिव, अस्य नारायणस्योच्चकैरुच्चतरं ध्वजम् आरु. रोह । तथा अयं नारायणो वैरिणो हृदि कुपितवहिं मातुमिव पाञ्चजन्यम् उदपूरि ॥ निनदेन तस्य मिहिरस्य शरभ इव संमुखं रिपुः । प्राप्य कणयनिकरण रथं परतो युगद्वयसमभ्यदुद्रुवत् ॥ १३ ॥ निनदेनेति ॥ रिपू रावणो जरासंधश्च तस्य पाञ्चजन्यस्य 'शरभो मिहिरस्य मेघस्येव' निनदेन ध्वनिना संमुखं प्राप्य कणयनिकरण बाणसमूहेन रथं युगद्वयसम् । प्रमाणे द्वयसच्'। परतः पश्चादभ्यदुद्रुवदपसारितवान् ॥
वरुषा सहोच्छुसितसूतगतिरथ हरिश्च कम्पनैः । तस्य भुजमिव सदाशरथी रणशान्तिमिच्छरिव केतुमच्छिदत् ॥१४ ॥ स्वरुषेति ॥ अथ स्वरुषा निजकोपेन सह उच्छृसितसूतगतिरुच्छसिता सूतस्य सारथेगतिर्येन, स दाशरथी रामो हरिर्लक्ष्मणश्च रणशान्तिमिच्छरिव तस्य रावणस्य केतुं ध्वजम् 'भुजमिव' कम्पनैर्वाणैच्छिदत् ॥ भारतीये-उच्छ्रसितसूतगतिरुच्छसितभटगतिः, सदाशरथी सती समीचीना आशा वाञ्छायेषां ते रथिनो यस्य स हरिनारायणः । चोऽवधारणे क्रियान्वयी ॥
धवलातपत्रमपि तस्य हतमपतदिन्दुमण्डलम् । द्रष्टुमुपगतमिवाजिमतः परुषं रिपुः प्रतिजगर्न तर्जयन् ॥ १५ ॥ धवलेति ॥ (तेन हरिणा) तस्य रिपोर्धवलातपत्रं श्वेतच्छत्रमपि । आजि सङ्ग्रामं द्रष्टुमुपगतमिन्दुमण्डलं चन्द्रबिम्बमिव । हतम् । अतः कारणाद् रिपुः परुषं तर्जयन् सन् प्रतिजगर्ज ॥
विमुखः फलं विधिरिवाशु खल इव कृतं स तं यशः । लोभ इव मद इवोपशमं गुरुशक्तिशस्त्रमरुजन्नियोजयन् ॥ १६ ॥