SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १७ सर्गः] द्विसंधानम् । १८१ रूपा अशक्ता, कुपितं हेतिरूपतां शस्त्ररूपतां वह्निज्वालारूपतां वा यातमिव निशितशस्त्रं ज्वलनात्मतां गतम् इव, अभूत् ॥ स रुषायुधं विषमिवाहिरशनिमिव तोयदोऽसृजत् । क्षौद्रपटलपतितैरिव तच्छरयैः शिरस्त्रनिवहैर्मही बभौ ॥ ५ ॥ स इति ॥ स रुषा क्रोधेन आयुधं शस्त्रजातम् | अहिः सर्पो विषमिव तोयदो अशनिमिव, असृजत् । तत्तस्मात् मही शिरस्त्रनिवहैः क्षौद्रपटलपतितैर्मधुच्छत्रच्युतैः शरघैर्मधुमक्षिकाभिरिव, बभौ ॥ दहनास्त्रपाणिरपमूर्धं विदधदरिसैन्यमाजनुः । वेद न भयरसमित्यशिरः पुरतः स दिव्यमधूतेव नाकिनाम् ॥ ६ ॥ दहनेति ॥ स दहनानपाणि: सन्, अपमूर्धमपगतमस्तकम् अरिसैन्यं विदधत् सन् आजनुराजन्म भयरसम् न वेद वेद्मि इति अशिरः न शिरः प्रधानं यस्मात्तादृशं दिव्यं दिवि भवं स्वशरीरं नाकिनां पुरतः अधृत इव ॥ अनुजं तु मृत्युमिव हन्तुममुमभिजिहानमारुधत् । तीत्रमन्धतमसमभ्युदयै रथवाहनेन सवितेव केशवः ॥ ७ ॥ अनुजमिति ॥ केशवो लक्ष्मणस्तीत्रं सोढुमशक्यम्, हन्तुमिवाभ्युदयैर्गजवाज्यादिलक्षणविभूतिभिरभिजिहानं संमुखमायान्तं मृत्युमिव अमुं रावणं तु पुनरनुजं कुम्भकर्ण रथवाहनेन रथाश्वेन । सविता सूर्योऽभ्युदयैः किरणसंदोहलक्षणविभूतिभी रथवाहनेनान्धतमसमिव, आरुधत् ॥ भारतीये – केशवो नारायणः । अमुं जरासंधम् ॥ चिरमेष चेतसि निरुद्धमुदितमिव मन्त्रमग्रतः । प्रेतपतितनृपकोपचयं निचितं पुनः परिभवादिवैक्षत ॥ ८ ॥ चिरमिति ॥ एष नारायणः पुनश्चेतसि चिरं निरुद्धं मन्त्रमिव अप्रत उदितमरिं परिभवात् निचितं संभृतं प्रेतपतितनृपकोपचयं प्रेतानां पतितानां नृपाणां कोपस्य चयमिव । ऐक्षत ॥ प्रियसंगमात्प्रथमसङ्गमरिकृतमबोधि सोऽधिकम् । वृन्दमलघु सुहृदो महतां द्विषता हि कीर्तिरतुला तु जायते ॥ ९ ॥ प्रियेति ॥ सोऽरिकृतं प्रथमसङ्गं प्रियसंगमादधिकमबोधि । हि यतो महतां सत्पुरुषाणां सुहृदो मित्रयं वृन्दम् अलघु भवति, तथापि द्विषता कीर्तिरतुला जायते ॥ निजपौरुषं हि पुरुषस्य कवचमिह कस्य संवृतिः । भानुमत इव न हन्ति रुचि घनदेहबन्धनमयीति नामवीत् ॥ १० ॥ निजेति ॥ निजपौरुषमेव पुरुषस्य कवचं स्यात् । घनदेहबन्धनमयी अत्यन्तशरीरब
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy