SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२ सर्गः] द्विसंधानम् । कृतेति ॥ पुरुषोत्तमेन लक्ष्मणेन विष्णुना नरप्रधानेन च । प्रथमं कृतपाणिपीडनविधिः कृतः पाणिना पीडनस्य विधिर्यस्याः सा, विहितपरिणयनविधाना च । समुदूढतनुः समुद्धृतमूर्तिर्भयतः परिकम्पिता कोटिकशिला नववधूर्नवोढेव । विरराज ॥ परितः पतद्भुजगपङ्किरसौ गलितान्त्रजालजटिलेव बभौ । १३१ परिभिन्ननिर्झरजला हरिणा विधृतानिलेन घनमूर्तिरि ॥ ४१ ॥ परित इति ॥ परितः सर्वतः पतद्भुजगपतिः क्षरत्सर्पश्रेणिरसौ शिला । गलितान्त्रजालजटिला च्युतान्त्रमालारूपजटावलम्बिनीव । परिभिन्ननिर्झरजला स्रवन्निर्झरपानीया हरिणा लक्ष्मणेन कृष्णेन । अनिलेन वायुना घनमूर्तिरिव । विधृता ॥ दिवि दुन्दुभिः प्रणिननाद दिवः कुसुमाञ्जलिः प्रणिपपात तथा । तमुदीक्ष्य विस्मयमिवोच्चलितास्तरवोऽपि पुष्पमभितश्चकरुः ॥ ४२ ॥ दिवीति ॥ तं लक्ष्मणं विष्णुमुदीक्ष्य विस्मयमाश्चर्यमुच्चलिता इव ॥ द्विषतां भयेन सुहृदां प्रमुदा द्युनिवासिनामतिशयेन हरेः । अपि साहसैरभवदुद्वृषितं ननु वस्त्वनेकविधमेकविधम् ॥ ४३ ॥ द्विषतामिति ॥ एकविधमपि वस्त्वनेकविधं भयप्रमोदाश्चर्य साहसबोध कमभवत् ॥ अवलोक्य तं कलकलं मुमुचुर्दिशि खेचरा जितशिलोद्धरणम् । सहधर्ममानितनया विततं प्रविजेष्यसे रिपुमपीति जगुः ॥ ४४ ॥ अवलोक्येति ॥ सहधर्ममानितनया सहैव धर्मेण विनयलक्षणेन शिष्टपरिपालन दुष्टनिग्रहलक्षणेन वा मानितो नयो येषां ते खेचराः सुग्रीवादयो जितशिलोद्धरणं जितं शिलाया उद्धरणं येन तादृशं तं लक्ष्मणमवलोक्य दिशि दिक्षु कलकलं कोलाहलं मुमुचुः । तथा विततं रिपुं रावणाभिधमपि प्रविजेष्यसे इति जगुः || भारतीये – खेचरा देवाः । तं कृष्णम् । सह युगपत् एककालम् । कलकलं मुमुचुः । धर्ममानितनयाः धर्मस्य पाण्डुनृपस्य मानिनस्तनया युधिष्ठिरप्रभृतयो विततमनवरतं यथा स्यात्तथा जगुः ॥ प्रतिरोप्यतां तदियमत्र शिला भवितासि शत्रु कुलनिर्दलनः । प्रतिशुश्रुवानिति वचः सुहृदां समतिष्ठिपत्पुनरिमां स हरिः ॥ ४९ ॥ प्रतिरोप्येति ॥ स हरिलक्ष्मणः कृष्णश्च तत्तस्मादियं शिला अत्र यथास्थानं प्रतिरोप्यताम् त्वं शत्रुकुलनिर्दलनो रिपुवंशावमर्दी भवितासि' इति सुहृदां वचः प्रतिशुश्रुवान् अङ्गीकृतवान् पुनरिमां समतिष्ठिपत् प्रतिरोपयामास ॥ सरसीजलप्लवहिमस्तमसौ द्विपदानसौरभमथानुभवन् । मृगनाभिगन्धमपि गन्धवहः समयं वनेचर इवाभियौ ॥ ४६ ॥ सरसीति ॥ अथ सरसीजलप्लवेन हिमो द्विपदानसौरभं गजमदामोदम्, मृगनाभिगन्धं
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy