SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १२६ काव्यमाला | तवेति ॥ यत् यस्मात्कारणादु अहो, तव पूर्वजेन रघुणा किमरातयो नोपनता न निहताः । निहता एव । स रघुः सकलं जगत् कया तव शिलोद्धरणडम्बनया वशगं कृतवान् ॥ भारतीये – यदुना यादवकुलाद्यपुरुषेण, नरघुणा नरकीटा अरातयः ॥ जनमाकलस्व भुवि सांशयिकं भवतस्तथाप्युचितमुद्यमनम् । तदिदं द्विषां हि पतिंकरणं विजयश्रियश्च सुभगंकरणम् ॥ १२ ॥ जनमिति ॥ यद्यपि त्वं भुवि जनं सांशयिकं संशयापन्नमाकलस्वालोकय । तथापि भवत उद्यमनमुद्यम उचितम् । हि स्फुटं तदिदमुद्यमनं द्विषां पलितंकरणम्, विजयश्रियः सुभगकरणम् अस्ति || ' आठ्यसुभग-' इति च्व्यर्थे ख्युन् ॥ कुलपर्वताः कुलपराभवतः समवैमि तेऽद्य निजमुन्नमनम् । कलयन्ति फल्गु विलयं मनुते सवितोदयास्तमयसानुमतोः ॥ १३ ॥ कुलेति ॥ कुलपर्वता मेर्वादयस्ते तव कुलपराभवत: कुलात्पराभवतो निजं स्वकीयमुन्नमनं फल्गु व्यर्थे कलयन्ति मन्यन्ते । इति हेतोः । अद्य सांप्रतं सवितोदयास्तमयसानुमतोरुदयाद्र्यस्तायोर्विलयं मनुते । एतेन स्वस्य निराश्रयत्वशङ्कया सखेदता मता भवति । इत्यहं समवैमि जाने ॥ तदितो निरूपय पयोधरयोस्तटयोर्भरेण मृदुमन्दगतिम् । बलिशोभितां सरितमश्वमुखीमपि सारसानुगमनाकुलिताम् ॥ १४ ॥ तदित इति ॥ तस्मादितः स्थानात् । पयोधरयो जलधारिणोस्तटयोः कूलयोर्भरेण मृदुमन्दगतिं पेशलालसप्रवाहाम्, तटयोरुच्छ्रितयोः । 'तट उच्छ्राये' । पचाद्यच् । पयोधरयोः स्तनयोर्भरेण भारेण मृदुमन्दगतिं पेशलालसगमनां च । बलिशोभितां तरङ्गभूषितां, जठरराजित्रयविराजितां च । सारसानुगमनाकुलितां सारसानां लक्ष्मणानामनुगमनेन पश्चाहत्या आकुलिताम्, सारेणोत्कृष्टेन सानुषु गमनेनाकुलितां च । सरितं नदीम् अश्वमुखीं किंनरीं च निरूपयावलोकय ॥ इह सैकतं तरणितप्तमिदं परिहृत्य हंसकुलमेति सरः । विरला वसन्ति च सति व्यसने किमु पक्षपातनिरता हि पुनः ॥ १९ ॥ इहेति ॥ इह देशे इदं हंसकुलं कर्तृ तरणितप्तं सूर्यतापितं सैकतं सिकताप्रचुरं परिहृत्य त्यक्त्वा सर एति । व्यसने निवासनिपाते आपत्तौ सति विरला वसन्ति | पक्षपातनिरता गृह्यत्वाभिनिवेशिनः परिच्छदानां पाते निरताः पुनः किमु ॥ परतो नतं जघनपाणिभराद्बहु पूर्वतः कुचभरात्किमपि । पुलिनेषु सूचयति तत्पदयोरमराङ्गनागमनमत्र पदम् ॥ १६ ॥ परत इति ॥ जघनपाणिभरात् जघनयोः पार्योश्च भरात् भारात् बहु यथा स्यात्तथा
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy