SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । न्यूनेति ॥ न्यूना अल्पाक्षरा वाणी जडानां नोपकुर्यात् । अधिकाल्पसारोन्मूढानामुद्वेजनाय भवति । इयं तावकी वाणी न स्तोका तुच्छा, नातिरिक्ता रिक्तमतिकान्ता प्रचुरा, वस्तूपात्ता परमार्थयुक्तियुक्ता लावण्ययुक्तिं प्रामाण्यघटनामन्वेत्यनुयाति ॥ संदिग्धेऽस्मिन्सत्पथे कापथौघैः पाश्चात्यानां पूर्वजैः पत्रपातः ।. सोऽस्त्येवार्दो यः कृतः सन्नयाख्यस्तव्यामोहः किं वृथैव क्रियेत ॥२४॥ संदिग्ध इति ॥ कापथौधैर्दुर्जनमार्गसंघातैः संदिग्धेऽस्मिन् सत्पथे सन्मार्गे सति पूर्वजैर्यः पत्रपातः कृतः, स पत्रपातः सन्नयाख्यः सती समीचीना नयस्याख्या यस्य तादगार्दो नूतनः पाश्चात्यानां पश्चाद्भवानामस्त्येव, तत्तस्माद् व्यामोहः किं वृथैव क्रियेत ॥ संतिष्ठन्ते सान्त्वमात्रेण नान्ये लिप्सन्तेऽर्थ ते न माद्यन्त्यदाने । कुप्यन्त्यन्ते दत्रिमाद्वैरबन्धाद्वैरं मन्ये दत्रिमं तल्लघीयः ॥ २५ ॥ संतिष्ठेति ॥ये अर्थ द्रव्यं लिप्सन्ते ते अन्ये शत्रवः सान्त्वमात्रेण न संतिष्ठन्ते न विरमन्ति, अदाने न माद्यन्ति तुष्यन्ति, अन्ते परिणामे दत्रिमात् दाननिर्वृत्तात् वैरबन्धात् कुप्यन्ति । तत् तस्माद्दत्रिमं दाननिर्वृत्तं वैरं लघीयोऽश्लाघ्यं मन्ये ॥ भेत्तुं नारिः शक्त्यतेऽरातिगृह्या भेद्या भिन्नेष्वेषु वैरी विभिन्नः। किं भेदोक्त्या किं विभिन्नैः शफैर्वा गौरेवाश्वः किं त्वभिन्नैर्न वाह्यः।।२६।। भेत्तुमिति ॥ यद्यरिर्भेत्तुं न शक्यते तदारातिगृह्याः शत्रुपक्षा भेद्याः, तेषु भिन्नेषु वैरी विभिन्न एव । अथवा भेदोक्त्या किम् । विभिन्नैः शफैः खुरैः किं गौरव वाह्यः, अभिन्नैः खुरैः किम् अश्वो न वाह्यते । वाह्य एव ॥ कृत्याकृत्येष्वन्यदीयेषु योज्ये स्याद्दण्ड्योऽन्यः सामभेदोपदाने । - कल्प्येऽन्यस्मिन्कः परो दण्ड्यमानः शूराः शत्रौ कुर्वते तेन दण्डम्॥२७॥ ___ कृत्येति ॥ अन्यदीयेषु परकीयेषु सामन्तमण्डलादिषु कृत्याकृत्येषु भेद्याभेद्येषु योज्ये सामभेदोपदाने साम-भेद-दानसमाहारे सति । अन्यः शत्रुर्दण्ड्यः स्यात्, अन्यस्मिशत्रौ दण्डनीये कल्प्ये परः शञ्चतिरिक्तः कोदण्ड्यमानो भवेत् । तेन शूराः शत्रौ दण्डं कुर्वते ॥ कोऽपि क्षोभीभूतलकेशवारी राजन्नासीद्व्याप्तवानित्यचिन्त्यम् । शस्त्रं शास्त्रं विक्रमं कौलपुत्र्यं तस्यैवानुप्रेक्षसे नास्य विष्णोः ॥ २८ ॥ कोऽपीति ॥ हे राजन् सुग्रीव, जाम्बव, वा त्वया क्षोभीभूतलकेशवारी क्षुब्धरावणवारणशीलो व्याप्तवान कोऽपि नासीदित्यचिन्त्य न चिन्तनीयम् । त्वं तस्य रावणस्यैव शस्त्रं शास्त्रं विक्रम कुलीनतां चानुप्रेक्षसे । अस्य विष्णो रामस्य नानुप्रेक्षसे ॥ भारतीये-राजन् युधिष्ठिर, कोऽपि क्षोभी केशवारिभूतलं व्याप्तवान् ना आसीत् । तस्य जरासंधस्य ॥ यः साम्राज्यं प्राज्यमध्यक्षमेषां त्वं नार्याचं नोऽग्रहीद्वेत्सि किं तम् । सश्रीरामेणाहतो माधवेन द्रष्टव्योऽयं केन चान्येन साध्यः ॥ २९ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy