SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ '१०३ श्रेणिकचरितम्. वि-पानापुनिकात्, पातिक नैशिक, बाह्य, आंतर, काद्रवेय, नाव्य, भने गव्य में तद्धित प्रत्यना ३५. शील्या छे. मुंचंतोऽप्यशनं घ्यहं व्यहमयो मासं वधव्यक्रिया वैमुख्यं दधतोऽपि लौकिकऋषिप्रष्ठाः शिवस्यार्चने । बानब्यौपगवौडुलोमिविवनृत्काममलेयादयोः वासिष्टीसुतसंघलंघनपराः कार्पण्यमेवास्थिताः ॥१७॥ ભાવાર્થ— सिमसिमने से भास सुधा शन-RINA: डी. દતા વધની ક્રીયાથી વિમુખ રહેતા અને શિવપૂજન વિષે લૈિકિક સષિએમાં श्रेष्ट माता मेरा ५ सालय, ५१, मौलभि, विस मने अभी. હેય વિગેરે બ્રાહ્મણ સષિઓ વસિષ્ટ નેત્રવાલી ત્રિશલાના પુત્ર મહાવીર પ્રભુનાં સાધનું ઉલ્લંઘન કરવામાં તત્પર થવાથી કયણતા સાથે રહેલા છે. ૧૯૧ वि०-ध्यहम्, व्यहम्, वधळ्य, वैमुख्य, लौकिक, ब्रोभ्रव्य, औपगव, औडलोभि, कामंडलेय, वासिष्ठी, कार्पण्य से नु: get प्रत्ययांत ३५ शा०या छ.. संघ एष वृजिनाब्जिनीवनप्लोषणेष्वपरहैमनोनिलः। पूर्ववार्षिक इवांबुदो महान् कस्यनावहति लोचनोत्सवम् ॥१७ ॥ भावार्थ પાપફપ કમલિનીના વનને દહન કરવામાં હેમંત રતના પશ્ચિમ પવા. ननामा ५.१६२तुन पूर्व मासा पनी मन नत्र. BHI ન કરે? અર્થત કરે ૧૭૨ सुपांचालिकः पार्थिवाविप्लवं वापंचालिक च । । अरिष्ठामि सौन्नाग्यसौहार्दनमहरत्यस्य तीर्थस्य जर्नु प्रतापः ॥ १७३ ॥
SR No.022645
Book TitleShrenik Charitam Part 01
Original Sutra AuthorN/A
AuthorJaindharm Vidya Prasarak Varg
PublisherJaindharm Vidya Prasarak Varg
Publication Year1905
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy