________________
श्रेणिकचरितम्.
१२५ तत्सैन्ययुपलसति युवजने युवजरनकोऽप्यासीत् ।
जनता युवपलितानूकेवलमुच्चलितबलरजसा ॥१॥ भावार्थ
તે વિલાસ કરતા યુવાન લોકોના સિન્યમાં કોઇ પણ યુવાન વૃદ્ધ નહતો અને જનસમૂહમાં જે યુવાનના પલિઆ મેલ થયા હતા તે માત્ર ઊડતા સિન્યના જ વડે કરીને જ થયા હતા, ૯૧ विशेषार्थ-युवजने, युवजरन्. युवपलिता से समासांत ५६ हशाच्या छे.
वीरप्रकांमवैरिप्रतापन्नोज्योष्णानुक् चिरं जीयाः । युग्यायतनुजयुगलज्तकांचन पीतरक्तरुचे ॥ए॥ जय शुक्ल शुक्लगुणगण कुमारपंमितवरेण्यसचिवयुत। मंन्नासारकुमार श्रमणाशापोग्रशर विसर ॥३॥ . त्वयि नृपतौ निःस्वानस्वनगलिततुरगगर्भिणीगर्ने । नोच्चावचरिपुकुलमुच्चनीचविधुराय नवति नुवः ॥एमा न मयूरव्यमकतां न च्छात्रव्यंसकत्वमुघहति । कांबोजमुमवनचकुरूपतां देव कोऽपि नृत्यस्ते ॥६॥ समरेषु पूर्वकायेऽपरकाये विक्षिा निशितशस्त्रैः। मध्यमकायाधरकायोत्तरकायेषु तवन्नदैव्रणिताः ॥६॥ ईश्वराकिंचनकुलमध्याह्नार्कातेऽजरतीयम् । न तव नटैयुधिकृतमाईपिप्पलीव हिषः कमैः ॥ए॥ आर्याईमपिस्तुतये तव कृतमघनाशिकवितुरीशः स्यात्। कंतति खलु गदविकृति पिप्पल्याईमपि विधिवदुपयुक्तम्
... ॥ ॥