SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रेणिकचरितम्, जलस्थलव्योमवरांगदा यिनश्चतुर्थनिशां तव लुंजते क्षिः। निहाचतुर्थेऽन्य शिते नव(जस्मृतौ न तेषां वपुषः क्वचि. त्पुषिः ॥ ए॥ क्षितीयसैन्येन रणे रिपूणां तुरीयसेनापि न जीयते ते । नुनक्ति यो नारतनूदितीयं तस्याति यत्स्यामतुरीयशा ली ॥ १० ॥ के कोटितुर्यार्थिनि तुर्यकोटीकोटीतृतीयेप्सितृतीयकोटिम् । दातुं न शक्ता नुवने वदान्यास्त्वमेव वांगधिक वित्तदस्तु ॥११॥ संग्रामसीम्नि नुजयोस्तव वर्षजातनोगीयोरिवनयं करयोरवायें । वीर्यानले स्वमसुहृत्तितिपाललोकः अष्टाकपाल मिव देव हरिर्जुहोति ॥१७॥ कमलाश्रयो विधिरिवासि मुरजिदिव जैत्रचक्रनृ । एकग नमापतिवदिलितः सतां त्रिपुरुषीमयो नवान॥१३॥ योगश्रितो मोद श्व कमागतः सते नवान्नीत इव प्रसी अश्लीलतात्यस्तगिरःस्तुतिव्रता नोगावलीरित्यपठस्तदग्रतः ॥१०४ ॥ भावार्थ વીર પુરૂષમાં શ્રેષ્ટ, શગુના પ્રતાપ રૂપ ભજનમાં જઠરાગ્નિ રૂપ, ઘસરી: જેવા લાંબા ભુજવાલા અને તપેલા સુવર્ણના જેવી પાલીકાંતિલાલા હે રાજા,
SR No.022645
Book TitleShrenik Charitam Part 01
Original Sutra AuthorN/A
AuthorJaindharm Vidya Prasarak Varg
PublisherJaindharm Vidya Prasarak Varg
Publication Year1905
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy