________________
एकादशो लम्बः । एवं च त्वयि सत्यात्मन्कर्मास्रवनिरोधनात् । नीरन्ध्रपोतवद्भया निरपायो भवाम्बुधौ ॥ ५९॥ __अन्वयार्थः-हे आत्मन् ! (एवं च ) इस प्रकार ( कर्मास्रक निरोधनात् ) कर्मोका आस्रव रुक जानेसे ( त्वयि सति ) तेरे निरास्रव होनेपर ( नीरन्ध्रतवत् ) रुक गया है जल आनेका द्वार जिसका ऐसी नौकाके समान तेरी आत्मा ( भवाम्बुधौ) संसार रूपी समुद्र में (निरपायः भूयाः) निर्विघ्न हो म यगो ||१९|| विकथादिवियुक्तस्त्वमात्मभावनयान्वितः । त्यक्तबाह्यस्पृहो भूया गुप्त्याद्यास्ते करस्थिताः॥६॥ ___अन्वयार्थः--हे आत्मन् ! (विकथादिवियुक्तः) विकथादि प्रमादोंसे रहित और ( आत्मभावनयान्वितः ) आत्म भावन से युक्त होकर ( त्वं ) तृ (त्यक्तबाह्यस्ष्टहः भूयः ) बाह्य पदार्थोमें वाञ्छा रहित हो ( तथा सति ) ऐसा होनेपर ( गुप्त्याद्याः ) गुप्त्यादिक ( ते ) तेरे ( कास्थिता:स्युः ) हाथपर ही रक्खी हुई वस्तुकी तरह हो जायगीं ॥ १० ॥ एवमक्लेशगम्येऽस्मिन्नात्माधीनतया सदा । श्रेयोमार्गे मतिं कुर्याः किं बाह्ये तापकारिणि ॥३॥ ____ अन्वयार्थ:-हे आत्मन् ! (एवं) इस प्रकार (सदा) हमेशा (आत्माधीनतया) आत्माकी स्वाधीनतासे ( अटेशगम्ये ) सुलभ प्राप्त ( अम्मिन् ) इस ( श्रेयोमार्गे ) मुक्ति मार्गमें (मतिं कुर्याः ) अपनी बुद्धि लगा ( तापक रिणि बाह्ये ) दुःखदायी बाह्य मार्गमें (बुद्धयाः किं प्रयोजनं ) बुद्धि लगानेसे क्या प्रयोजन ? ॥६१॥