________________
२३४
एकादशो लम्बः ।
( इयम् वानरी ) इस बंदरीने ( तदवस्थां ) उसकी मृत तुल्य अवस्थाको ( अपाकरोत् ) दूर कर दिया ॥ २५ ॥ हर्षलो हरिरप्यस्यै पन सस्य फलं ददौ । वनपालो जहारैतद्वानरीमपि भर्त्सयन् ॥ २६ ॥
अन्वयार्थ :- ( हर्षल : हरिः अपि ) तब हर्षित उस बंदर ने भी ( अस्यै) इस अपनी वानरी के लिये ( पनसस्य फलं ) एक पनसका फल ( ददौ ) दिया परन्तु ( बानीं अपि भर्त्सयन् ) वानरीको भगा कर ( बनपाल : ) बनपालने ( एतद् जहार ) यह फल छीन लिया ॥ २६ ॥
इत्यशेषं विशेषज्ञो वीक्षमाणः क्षितीश्वरः । तत्क्षणे जातवैराग्यादनुप्रेक्षामभावयत् ॥ २७ ॥
अन्वयार्थ : - ( इति ) यह ( अशेषं ) सब घटना ( वीक्षमाणः ) देखनेवाले ( विशेषज्ञः ) विद्वान् ( क्षितीश्वरः ) इन महाराज जीवंधरने ( तत्क्षणे ) उस समय ( जातवैराग्यातू ) वैराग्य उत्पन्न होने से पहले ( अनुप्रेक्षाम् ) बारह भावनाओंका ( अभावयत् ) चिन्तवन किया ॥ २७ ॥
१ - अथानित्यत्वानुप्रेक्षा ।
मद्यते वनपालोऽयं काष्ठाङ्गारायते हरिः । राज्यं फलायते तस्मान्मयैव त्याज्यमेव तत् ॥ २८ ॥
अन्वयार्थः—( अयं वनपाल : ) यह वनपाल ( मद्यते ) मेरे समान है, ( हरिः ) बानर ( काटा ङ्गारायते । काष्टाङ्गारके समान है, और ( राज्यं ) राज्य ( फलायते) पनस फलके समान