________________
क्षत्रचूड़ामणिं । पैतृक पदमद्राक्षमत्राहं पुत्रपुङ्गवे । कृताः पुरोपकारः कृतकृत्या यथोचितम् ॥ ११ ॥ ___अन्वयार्थः-( अत्र पुत्रपुङ्गवे ) इस पुत्र श्रेष्टमें ( अहं) मैंने (पैतृकं ) पिताके ( पदं ) पदको अर्थात् राजाके पदको (अद्राक्षम्) देख लिया और (पुरोपकारः) पहले उपकार करनेवाले भी (यथोचितम् ) यथोचित (कृतकृत्याः) कृतकृत्य (कृताः) कर दिये।
अर्थात्-पहिले जिन्होंने हमपर उपकार किया था उन सबका हमने प्रत्युपकार कर दिया ॥ ११ ॥ फलं च पुण्यपापानां मया मय्येव वीक्षितम् । शास्त्रादृते किमन्यत्र कर्मपाकोऽयमीक्षितः ॥१२॥
अन्वयार्थः---(च) और जब (मया) मैंने (शास्त्रादऋते) शास्त्रोंक विना (मयि एव) आपमें ही ( पुण्यपापानां ) पुण्य और पापका फल (वीक्षितम्) देख लिया तो (पुनः) फिर (अयं कर्मपाक:) यह कर्मोका फल (अन्यत्र) दूसरे स्थानमें ( मया किं ईक्षितः ) मैं क्यों देखू ॥ १२ ॥ अतोऽपास्य सुतस्नेहं तपस्यामि यथोचितम् । ज्ञात्वापि कुण्डपातोऽयं कुत्सितानां हि चेष्टितम् ॥१३
अन्वयार्थः-(अतः) इसलिये (अहं) मैं (सुतस्नेह) पुत्रका मुंह ( अपास्य ) छोड़ करके ( यथोचित ) जैसा चाहिये वैसा (तपस्यामि) तप करूंगी। अत्र नीतिः ! (हि) निश्चयसे (संसार भावं ज्ञात्वापि) संसारके स्वभावको जानकर मी फिर (अयं कुण्ड