SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ क्षत्रचूड़ामणिः । २१३ काष्ठाङ्गारः कुमारस्य वीक्षणाक्षीणमानतः। तच्छुतेर्मृतकल्पोऽयमनल्पाधिरचिन्तयत् ॥ २९॥ अन्वयार्थः- ( कुमारस्य ) जीवंधर कुमारके ( वीक्षणात् ) देखनेसे (क्षीणमानसः ) क्षीणचित्त ( अयं काष्ठाङ्गार ) यह काष्ठाङ्गार ( तत् श्रुतेः ) गोविन्द महाराज की वार्ताको सुननेसे (मृतकल्पः ) मरे हुएके समान ( अनल्पाधिः ) अत्यंत मानसीक व्यथासे व्यथित होकर ( अचिन्तयत् ) विचार करने लगा॥ २९॥ सात्यंधरौ च सत्यस्मिन्सद्यो हन्त वयं हताः। वीरेण हि मही भोज्या योग्यतायां च किंपुनः॥३०॥ __अन्वयार्थः- ( सात्यंधरौ अस्मिन् सति ) सत्यंधर महाराजका पुत्र इसको होनेपर तो ( हन्त ! ) हाय ! ( वयं ) हम (सद्यः ) अमी ( हताः ) मारे गये । अत्र नीतिः ( हि ) निश्च यसे ( मही) पृथ्वी ( वीरेण ) वीर ( भोज्या ) भोग्या ( भवति) होती है ( पुनः ) फिर ( योग्यतायां ) सब प्रकारकी योग्यता रहने पर (तु किं वक्तव्यं) तो कहना ही क्या है ॥३०॥ कथमेनं वणिक्पाशं मथनोऽप्यवधीत्तदा । आत्मनीने विनात्मानमञ्जसा न हि कश्चन ॥ ३१ ॥ ____ अन्वयार्थः-( तदा ) उस समय ( मथनः अपि ) मथनने भी मेरी आज्ञासे ( एनं वणिक्पाशं ) इस कत्सित. वैश्यको (कथं) कैसे ( अवधीत् ) मारा था । अत्र नीतिः ! (हि) निश्चयसे इसलोकमें ( आत्मनीने ) अपने हितके लिये ( आत्मानं ) अपने (बिना) बिना ( कश्चन ) कोई ( अञ्जसा हितःन) सच्चा हित कारी नहीं है ॥ ३१ ॥
SR No.022644
Book TitleKshatrachudamani
Original Sutra AuthorN/A
AuthorNiddhamal Maittal
PublisherNiddhamal Maittal
Publication Year1921
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy