SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ .२१४ दशमो लम्बः । दुराकूतः किमाहूतो मातुलोऽस्य मया मुधा। .. स्ववधाय हि मूढात्मा कृत्योत्थापनमिच्छति ॥३२॥ ___ अन्वयार्थः- ( मया ) मैंने ( दुराकूतः ) दुष्ट अभिप्राय वाले ( अस्य ) इसके ( मातुलः ) मामाको ( मुधा ) व्यर्थ ( किमाहूतः ) क्यों बुलाया । अत्र नीतिः (हि) निश्चयसे (मूढात्मा) मूर्ख पुरुष ( स्ववधाय ) अपने माशके लिये ( कृत्योत्थापनम् ) किसी कार्यके रचना करनेकी अपने आप ही ( इच्छति ) इच्छा किया करते हैं ॥ ३२ ॥ गोविन्दराजयुक्तोऽयं दुर्दान्तः किं विधित्सति। मरुत्सखे मरुडूते मह्यां किं वा न दह्यते ॥ ३३ ॥ अन्वयार्थः-(गोविंदराजयुक्तः) गोविंदरानसे युक्त होकर (अयं दुर्दातः) यह कठनाईसे दमन होनेवाला कुमार (किं विधिसति) क्या करैगा अर्थात् यह मेरे लिये सब अनिष्टोंको करनेके. लिये समर्थ है । अत्र नीतिः ! (हि) निश्चयसे (मरुहूते) वायुके वेगसे प्रज्वलित ( मरुत्सखे ) अग्निके होने पर (मह्यां) पृथ्वीमें (किंवा) क्या वस्तु ( न दहयते ) नहीं जलती है अर्थात् सब, भस्मीभूत हो जाती हैं ॥ ३३ ॥ इति चिन्ताकुलं शg स्वामिमित्राणि चिक्षिपुः । विपदो वीतपुण्यानां तिष्ठन्त्येव हि पृष्ठतः॥ ३४॥ ____ अन्वयार्थः- ( स्वामिमित्राणि ) जीवंधर स्वामीके मित्रोंने (इति) इस प्रकार ( चिन्ताकुलं ) चिन्तासे व्याकुल (शत्रु) शत्रु काष्ठाङ्गारको (चिक्षिपुः) भड़काया । अत्र नीतिः ! (हि) निश्चयसे
SR No.022644
Book TitleKshatrachudamani
Original Sutra AuthorN/A
AuthorNiddhamal Maittal
PublisherNiddhamal Maittal
Publication Year1921
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy