________________
क्षत्रचूड़ामणिः ।
२०७
अन्वयार्थः - ( राजघे मदहस्तिनि ) राजा सत्यंधरको एक मदोन्मत्त हाथी के मारने पर ( अधेन ) पापसे ( अहं ) मैंने ही ( अपख्यातिं ) अपयशको ( लब्धवान् ) प्राप्त किया । किन्तु ( तत्ववेदिना ) यथार्थ बातके जाननेवाले ( इयं) यह बात ( मिथ्या ) झूठी (अवबुध्येत ) समझते हैं ॥ १२ ॥ -
निःशल्पोऽहं भवाम्येष भवत्यत्र समागते । दुर्जनेऽपि हि सौजन्यं सुजनैर्यदि संगमः ॥ १३ ॥
अन्वयार्थः - (भवति) आपके (अत्र ) यहां (समागते) आनेपर (एषः अहं) अपयशी मैं ( निःशल्यः) निःशल्य ( भवामि ) हूंगा अत्र नीतिः । (हि) निश्चय से (यदि ) अगर (सुजनैः) सज्जन पुरुषोंके साथ (संगम) समागम मिल जाय तो फिर (दुर्जने अपि) दुष्ट पुरुषमें भी ( सौजन्यं) सज्जनता (भवति) हो जाती है ॥१३॥
इत्युक्त्या निश्चितोऽतिरतिसंघित्सुरञ्जसा । असतां हि विनम्रत्वं धनुषामिव भीषणम ॥ १४ ॥
अन्वयार्थः— (इति उक्त्या) इस संदेशे से " ( अरातिः) शत्रु (अनसा) शीघ्र ही (अतिसंघित्सुः) धोखा देना चाहता है" (इति) यह (निश्चितः) निश्चय किया । अत्र नीति: ! (हि) निश्चयसे ( असतां विनम्रत्वं) दुर्जनों का नम्र होना ( धनुषां इव) धनुषके सदृश ( भीषणम् ) भयंकर होता है ॥ १४ ॥
विप्रलम्भोत्सुके शत्रौ कार्यान्धोऽयमतप्यत । दुर्जनाग्रे दि सौजन्यं कर्दमे पतितं पयः ॥ १५ ॥