________________
२०६
दशमो लम्बः ।
करनेके लिये तैयार (आसीत् ) हुआ । अत्र नीति: ! (हि) निश्वयसे ( स्वयं परिणतः दन्ती) अपने आप ही दन्त प्रहार करनेवाला हाथी ( अन्येन प्रेरितः ) यदि दूसरेसे प्रेरणा किया जाय तो ( किं पुनः वक्तव्यं ) फिर कहना ही क्या है ॥ ९ ॥
मन्त्रिभिर्मन्त्रशालायां मन्त्रयामास मन्त्रवित् । न मन्त्रं विनिश्चेषं निश्चिते च न मन्त्रणम् ॥१०॥
अन्वयार्थः - ( मन्त्रवित् ) मन्त्र के जाननेवाले राजाने ( मन्त्रशालायां ) मन्त्रशाला में ( मन्त्रिभिः ) मन्त्रियों के साथ ( मन्त्रयामास ) सलाह की । अत्र नीति: ! (हि) निश्चयसे (विनिश्रेयं ) निश्चय करने योग्य बात ( अमन्त्रं) विना मन्त्रके ( न भवति) नहीं होती है (च) और ( निश्चिते ) किसी बात का निश्चय हो जाने पर ( मन्त्रणम् न ) सलाह नहीं की जाती है ॥ १० ॥ काष्ठाङ्गारस्य संदेशं सचिवैः शुश्रुवानयम् । ज्ञात्वा हि हृदयं शत्रोः प्रारब्धव्या प्रतिक्रिया ॥ ११॥ अन्वयार्थः — अयं ) इस गोविन्द राजाने ( सचिवैः मन्त्रियों द्वारा (काष्टाङ्गारस्य ) काष्टाङ्गारका यह वक्ष्यमाण (संदेश ) संदेश ( शुश्रुवान् ) सुनाया । अत्र नीति: (हि) निश्चयसे (शत्रोः ) शत्रुका (हृदयं ) मन (ज्ञात्वा ) जानकर ही ( प्रतिक्रिया ) प्रतीकार (प्रारब्धव्या) प्रारंभ करना चाहिये ॥ ११ ॥
'
अघेनाहमपख्यातिं राजघे मदहस्तिनि । लब्धवानवबुध्येत मिथ्येयं तत्त्ववेदिना ॥ १२ ॥