________________
२०४
दशमो लम्बः । जीवंधर स्वामी ( पित्रोः ) सुनन्दा व गन्धोत्कट ( माता पिता )के (अन्तिकम् ) समीप ( आययौ ) आये । अत्र नीतिः ! (हि ) निश्चयसे (आत्म दुर्लभम् ) अपने आपको दुर्लभ वस्तु यदि (अन्येन सुलभ) दूसरेको सहन ही मिल जाय तो (विलोचनम् ) विस्मयको करनेवाली ही होती है ॥ ३ ॥ पित्रोरप्यतिमात्रोऽभूत्पुत्रस्नेहोऽस्य वीक्षणात् । कस्यानन्दकरो न स्यात्कृतान्तास्यादपागतः ॥ ४॥ ___ अन्वयार्थः-( अस्य वीक्षणात् ) इसके देखनेसे (पित्रोरपि) जीवंधर स्वामीके मातापिताको भी (अतिमात्रः) अतिशय (पुत्रस्नेहः अभूत्) पुत्रप्रम उत्पन्न हुआ । अत्र नीतिः ! (हि) निश्चयसे (कृतान्तास्यात् ) कालके मुखसे (अपागतः पुत्रः) निकला हुआ पुत्र (कस्य) किसको (आनंदकरः न स्यात् ) आनंदकरनेवाला नहीं होता है अर्थात् होता ही है ॥ ४ ॥ ततो गन्धर्वदत्ता च गुणमाला च वल्लभे । उल्लाघतां क्रमान्नीते नीतिरेषा हि संमृतौ ॥५॥ __अन्वयार्थः-(ततः) फिर जीवंधर स्वामीने (गन्धर्वदत्ता गुणमाला च वल्लभे) गन्धर्वदत्ता और गुणमाला अपनी प्यारी स्त्रियोंको (क्रमात् ) वारी २से (उल्लाघतां) प्रसन्नताको (नीते) प्राप्त किया (हि) निश्चयसे (संसृतौ) संसारकी (एषा) यह ही (नीतिः) नीति है ॥ ५ ॥ अथ गन्धोत्कटेनाय मन्वयित्वा ततो ययौ । विधित्सिते ह्यनुत्पन्ने विरमन्ति न पण्डिताः ॥६॥