SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ नवमो लम्बः । अन्वयार्थः — वहां (सोऽवि ) उस जीवंधरकुमारने भी ( पति कृत्येन ) पति कृत्य प्रेमालापादि द्वारा (तां पत्नीं ) उस स्त्रीको (सुतरां ) अत्यंत (अतोषयत् ) संतोषित किया । अत्र नीतिः ! (हि) निश्वयसे (दम्पत्योः एक कण्ठयोः) स्त्री पुरुषके एकता प्रेम होने पर ( संसारः अपि ) संसार भी ( सारः स्यात् ) साररूप हो जाता है ॥ ३५ ॥ २०२ ततः कुबेरदत्तेन दत्तां तां सुरमञ्जरीम् । सुमतेरात्मजां सोऽयमुपयेमे यथाविधि ॥ ३६ ॥ अन्वयार्थः - ( ततः ) इसके अनंतर ( सः अयम् ) उस इस जीवंधर कुमारने ( कुबेरदत्तेन दत्तां ) कुबेरदत्तसे दी हुई (सुमतेः आत्मजां) सुमतीकी पुत्री (तां सुरमअरीं) उस सुरमअरीको ( यथाविधि ) विधिपूर्वक ( उपयेमे ) व्याहा ॥ ३६ ॥ इति श्रीमद्वादिभ सिंहसूरिविरचिते क्षत्रचूडामणौ सान्वयार्थो सुरमञ्जरीलम्भो नाम नवमो लम्बः ॥ Se
SR No.022644
Book TitleKshatrachudamani
Original Sutra AuthorN/A
AuthorNiddhamal Maittal
PublisherNiddhamal Maittal
Publication Year1921
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy