________________
क्षत्रचूड़ामणिः ।
इत्याद्यूहं च हास्थं च जनयन्प्राज्ञयालयोः । अगारं सुरमञ्जर्या वर्षीयान्पुनरासदत् ॥ १५ ॥
१९९
अन्वयार्थ : - ( प्राज्ञबालयोः ) बुद्धिमान और बालकोंके ( इत्यादि) इस प्रकार (ऊ) विचार (च) और ( हास्यं ) हास्यको ( जनयन् ) उत्पन्न करता हुआ ( वर्षीयान् ) यह बूढा (पुनः) फिर (सुरमञ्जर्या अगारं) सुरमञ्जरीके घर ( आसदत् ) पहुंचा ॥ १९ ॥ पृष्टो दौवारिकस्त्रीभिराचष्ट फलमागतेः । कुमारीतीर्थमात्मार्थं न ह्यसत्यं सतां वचः ॥१६॥
अन्वयार्थः -- ( दौवारिकस्त्रीभिः ) द्वारकी रक्षा करनेवाली स्त्रियों से (पृष्टः) पूछे हुए इस बूढेने ( आगतेः फलम् ) अपने आनेके कारणको (आत्मार्थ) आत्माके कल्याणके लिये ( कुमारी तीर्थ) कुमारी तीर्थ में स्नान करनेके लिये आया हूं " (इति) इस प्रकार ( आचष्ट ) कहा । अत्र नीति: ! (हि) निश्चय से (सतां वचः) सज्जन पुरुषों का बचन (असत्यं न भवति) झूठा नहीं होता है ॥ १६ ॥ अहसन्नथ तद्वाक्यादङ्गना अप्यसंगतात् । अविवेकिजनानां हि सतां वाक्यम संगतम् ॥१७॥
अम्वयार्थः - (अथ ) इसके अनंतर (अङ्गनाः) द्वारकी रक्षा करनेवाली स्त्रियां (अपि) भी ( असंगतात् ) असंबद्ध वेतुकी (तद्वा क्यात्) उसकी बातों से ( अहसन् ) हंस पड़ीं अत्र नीति: ! (हि) निश्चयसे ( अविवेकिजनानां ) अविवेकी पुरुषों को (लतां वाक्यं ) सज्जन पुरुषोंका वचन ( असंगतम् ) अंबड ( सापते ) मालूम दिया करता है ॥ १७ ॥