________________
१७८
अष्टमो लम्बः ।
तन्मात्रा दृष्टमात्रेण कुत्रत्या इति चोदिताः । वयमप्युत्तरं वक्तुमुपक्रम्य यथाक्रमम् ॥ ४१ ॥
अन्वयार्थ : - ( तन्मात्रा) उस माताने ( दृष्टमात्रेण ) हम लोगोंको देखते ही (कुत्या) तुम कहांके रहनेवाले हो (इति) इस प्रकार (चोदिताः) पूछा तब (वयं अपि ) हम लोगों ने भी ( यथाक्रमम् ) यथा क्रमसे (उत्तरं वक्तुं ) माताके प्रश्नका उत्तर देनेके लिये (उपक्रम्य) प्रारम्भ करके ( इति अवोचाम ) ऐसा कह | | क्या ? ॥ ४९ ॥ अस्ति राजपुरे कश्चिद्विबुवानामपश्चिमः । विशां च जीवकारूपोऽयमेतं जीवातुका वयम् ॥ ४२ ॥
अन्वयार्थ : - (राजपुरे) राजपुर नगर में (विबुधानां ) पण्डितों का (च) और (विशां ) वैश्यों का ( अपश्चिमः ) शिरोभूषण ( कश्चित् ) कोई (अयं ) यह ( जीवाख्यः) जीवक ( जीवंधर नामका ) पुरुष है और (वयं) हम लोग (एतं जीवातुका) उनके अनुजीवी (नौकर चाकर) हैं ॥ ४२ ॥
काष्टाङ्गाराह्वयः कोऽपि कोपादेनमनेनसम् । इन्तुं किलेत्यवोचाम मूच्छिता सा च पेतुषी ॥ ४३ ॥ अन्वयार्थ : - ( तत्र ) उस नगर में (कोऽपि ) कोई (काष्टाङ्गारायः) काष्टाङ्गार नामका राजा (कोपात्) क्रोध से (अनेनसम् ) निर्दोष ( एनं ) इन जीवंधरको ( हन्तुं ) मारनेके लिये ” (किल) बस ( इति अवोचाम ) इतना कहा ही था कि (सा) वह माता ( मूच्छिता) मूर्छित होकर (पेतुषी) गिर पड़ी ॥ ४३ ॥ हन्त हन्त हतो नायमस्त्रेत्यभिहिता मया । पिहिनासुप्रयाणा सा प्रालपल्लब्धचेतना ॥ ४४ ॥