________________
१७२
अष्टमो लम्बः । (हि ) निश्चयसे ( चतुराणां ) चतुर पुरुषोंका ( स्वमुखात् ) निन मुखसे (स्वकार्योक्तिः) अपने कार्यके लिये कहना (न वर्तते) नहीं होता है ॥ २३ ॥ अन्यापदेशसंदेशाखेचर्या खेदवामभूत् । विद्वेषः पक्षपानश्च प्रतिपात्रं च भिद्यते ॥ २४ ॥
अन्वयार्थः--(नीवंधरः) जीवंधर कुमार ( अन्यापदेशसंदेशात् ) गुणमालाके व्याजसे पत्रमें लिखित संदेशसे (खेचर्या) विद्याधरी गन्धर्वदत्ताके लिये ही (खेदवान् ) खेदित (अभूत् ) हुए । अत्र नीतिः ! (हि) निश्चयसे (विद्वेषः) द्वेषभाव (च) और (पक्षपातः) पक्षपात अर्थात् प्रेमविशेष (प्रतिपात्रं) प्रत्येक वस्तुकी अपेक्षासे (भिद्यते) भेद रूप हुआ करता है ॥ २४ ॥ प्रियाशोकश्रुतेर्जातः शोकोऽप्येतस्य नास्फुरत् । न हि प्रसादखेदाभ्यां विक्रियन्ते विवेकिनः ॥२५॥ - अन्वयार्थः----(प्रियाशोकश्रुतेः) अपनी प्रिया गन्धर्वदत्ताके शोक सुननेसे एतस्य) इस कुमारके (नातः) उत्पन्न (शोकः अपि) शोक भी (न अस्फुरत् ) बाहर प्रगट नहीं हुआ । अत्र नीतिः ! (हि) निश्चयसे (विवेकिनः) विवेकी पुरुष (प्रसादखेदाभ्यां) खुशीसे
और दुखसे ( न विक्रियन्ते ) विकार भावको प्राप्त नहीं होते हैं ॥ २५ ॥ वैवाहिकगृहस्थाश्च ह्यातस्थुरनुजं भृशम् । बन्धोर्बन्धौ च बन्धो हि बन्धुता चेदवञ्चिता ॥२६॥ ___ अन्वयार्थः--(च) फिर (वैवाहिकगृहस्थाः ) राना दृढ़मित्र अपने (जीवंधरके) श्वसुरके घरमें रहनेवाले पुरुषोंने ( अनुजम् )