________________
क्षत्र चूड़ामणिः ।
१६५
अन्वयार्थः - (यापितः अपि) बीते हुए भी ( महाकालः) बहुत समयने ( तस्य) उस जीवंधर कुमारके (उद्वेगः) कुछ भी खेद भाव (न आतनोत् ) नहीं किया । अत्र नीतिः ! (हिं) निश्वयसे (वत्सलैः सह ) प्रेमियोंके साथ (संवासे) रहने में (वत्सरः अपि) एक वर्ष भी ( क्षणायते) क्षणके समान बीत जाता है ॥ ३ ॥ कदाचित्कापि तत्प्रान्तं समन्दस्मितमासदत् । नैसर्गिकं हि नारीणां चेनः संमोहि चेष्टितम् ||४||
अन्वयार्थः ~~ (कदाचित् ) एक दिन ( कापि ) कोई स्त्री ( तत्प्रान्तं ) उनके समीप ( समन्दस्मितम् ) कुछ हंसती हुई ( आसदत् ) पहुँची ( अत्र नीतिः ) ! (हि) निश्चय से (नारीणां ) स्त्रियोंकी ( चेष्टितम् ) चेष्टाएं (नैसर्गिकम् ) स्वभावसे ही ( चेतः संमोहि ) चितको मोहित करनेवाली होती हैं ॥ ४ ॥ अप्राक्षीत्तां च साकूतां किमायातेति सादरः । विवक्षालिङ्गितं हि स्यात्प्रष्टुः प्रश्नकुतूहलम् ॥ ५ ॥
अन्वयार्थः - ( सादरः कुमारः ) आदर सहित कुमारने " ( किंम् आयाता ) तुम यहां क्यों आई " (इति) इस प्रकार ( साकूतां तां ) किसी मतलब से आई हुई उस स्त्रीसे ( अप्राक्षीत् ) पूछा । अत्र नीतिः ! ( हि ) निश्चय से ( प्रष्टुः ) पूछने वाले का ( प्रश्नकुतूहलम् ) प्रश्न में कुतूहल (विवक्षालिङ्गितम् ) कुछ कहने की इच्छा से युक्त (स्यात्) होता है ॥ ५ ॥
अत्र चायुधशालायां चैकदैवाविशेषतः । स्वामिन्स्वामिममद्राक्षमित्यसौ प्रत्यभाषत ॥ ६ ॥