________________
१६४
अष्टमो लम्बः ।
مد
अथ अष्टमो लम्बः ।
4
अथ तत्करपी डान्तेऽसक्तस्वान्तोऽभवत्सुधीः । तीरस्थाः खलु जीवन्ति न हि रागान्धिमाहिनः ॥ १ ॥ अन्वयार्थः - ( अथ ) फिर ( तत्करपीड़ान्ते ) कनकमालाके विवाह के अनंतर ( सुधीः) बुद्धिमान् जीवंधर स्वामी ( असक्तस्वान्तः) उसमें अतिशय अनुराग युक्त नहीं ( अभवत् ) हुए । अत्र नीतिः ! (हि) निश्चय से ( तीरस्थाः ) रागसमुद्रके तट परस्थित पुरुष ही ( जीवन्ति) जीते हैं किन्तु ( खलु रागाब्धिगाहिनः ) विषय रूपी रागसमुद्र में अवगाहन करनेवाले ( न जीवंति ) नहीं जीते हैं अर्थात् संसार में वही पुरुष सुखी है जो विषय भोगोंकी तृष्णासे अलग रहते हैं, उनमें फंसे हुए नहीं रहते ॥ १ ॥ स्यालानां तत्र वात्सल्यादवात्सीत्सुचिरं सुधीः । वत्सलेषु च मोहः स्याद्वात्सत्यं हि मनोहरम् ||२|
अन्वयार्थ : - (तत्र) उप हेमाभा नगरी में ( सुधीः) बुद्धिमान जीवंधर कुमार (स्यालानां ) अपने सालोंके (वात्सल्यातू) प्रेमसे (सुचिरं चिरकाल तक ( अवात्सीत् ) स्थित रहे । अत्र नीतिः ! (हि) निश्चयसे वत्सलेषु) प्रेमियों में (मोहः स्यात् ) मोह हो ही जाता है क्योंकि ( वात्सल्यं ) प्रेमभाव (मनोहरम् ) मनको हरनेवाला (भवति) होता है ॥ २ ॥
यापितोऽपि महाकालस्तस्य नोद्वेगमातनोत् । वत्सलैः सह संवासे वत्सरो हि क्षणायते ॥ ३ ॥