________________
क्षत्रचूड़ामणिः । ____ अन्वयार्थः-(ततः) इसके अनंतर (अयं पवित्रः) इन पवित्र जीवंधर स्वामीने (राज्ञा समर्पिताम् ) रामासे प्रदान की हुई (पवित्रां) पवित्र ( कनकमालाख्यां ) कनकमाला नामकी (कन्यां) कन्याको ( अग्निसाक्षिकम् ) अनिकी साक्षी पूर्वक (पर्यणैषीत् ) ब्याहा ॥ ३ ॥
इति श्रीमद्वादीभसिंह सूरि विरचिते क्षत्रचूडामणौ सान्वयार्थः कनकमाला
लम्भो नाम सप्तमो लम्बः ॥