________________
१६२
सप्तमो लम्बः । ___ अन्वयार्थः-(महोपकारिणः) महान् उपकारी (अस्य) इसका (अहं किं वा कुर्याम् ) मैं क्या उपकार करूं (इति सः अतर्कयत) इस प्रकार उसने बिचार किया। अत्र नीतिः । (हि) निश्चयसे (लोके) इस संसारमें ( विद्याप्रदायिनां ) विद्यादान करने वालोंका (कावा) क्या (प्रत्युपक्रिया) प्रत्युपकार (स्यात् ) हो सकता है ॥८॥ कन्याविश्राणनं तस्मै करणीयमजीगणत् । शक्यमेघ हि दातव्यं सादरैरपि दातृभिः ।।८१॥ ____ अन्वयार्थः-फिर (सः) उस रानाने (तस्मै) उन जीवंधर कुमारके लिये (कन्याविश्राणनं) अपनी कन्याका दे देना (काणीयं) कर्तव्य (अनीगण ) निश्चय किया । अत्रनीतिः । (हि) निश्चयसे (सादरैः) आदर सहित (दातृभिः) दाताओंको (अपि) भी (शक्यमेव) अपने लिये शक्य ही दातव्यं) दान करना चाहिये ॥८॥ अभ्युपराजीगमत्पुत्री परिणेतुममुं पुनः । उदाराः खलु मन्यन्ते तृणायदं जगत्त्रयम् ।।८२।।
अन्वयार्थः-- (पुनः) फिर वह राना (पुत्रीं परिणेतुं) पुत्रीको च्याह देनेके लिये (अमुम् ) जीवंधर स्वामीके पास (अभ्युपानीगमत् ) आया । अत्र नीतिः ! (खलु) निश्चयसे (उदाराः) उदार पुरुष (इदं जगत्त्रयम् ) इस जगत्त्रयको (तृणाय) तृणके समान (मन्यन्ते) मानते हैं ॥ २ ॥ ततः कनकमालाख्यां कन्यां राज्ञा समर्पिताम् । पर्यणैषीत्पवित्रोऽयं पवित्रामग्निसाक्षिकम् ॥ ८३ ॥