________________
क्षत्रचूड़ामणिः ।
१३३ भद्रवाः ततः शृण्वन् सुभद्रोऽपि समागतः। तत्क्षणे च तमद्राक्षीजिनपूजाकृतक्षणम् ॥ ४६ ॥ __अन्वयार्थः- (ततः) इसके अनंतर ( सुभद्रः अपि ) सुमद्र सेठ भी ( भद्रवार्ता श्टण्वन् ) इस उत्तम बातको सुनकर (समागतः) उसी समय वहां आया (च) और (तत्क्षणे) उस समय (जिनपू. नाकृतक्षणम् ) जिनेन्द्र पूजा करनेमें किया है उत्सव जिसने ऐसे (तं अद्राक्षत् ) उन जीवंधर स्वामीको देखा ॥ ४६॥ न गात्रमात्रमद्राक्षीद्विभवं चास्य वैश्यराट् । सौगन्धिकस्य सौगन्ध्यं शपथात्किं प्रतीयते ॥४॥ ___अन्वयार्थः-( वैश्यराट् ) वैश्यपति सुभद्रने ( अस्य गात्र मात्रं न अद्राक्षीत् ) इनके शरीरमात्रको ही नहीं देखा ( किंतु विभवं च अद्राक्षीत् ) किन्तु उनके वैभवको भी देख लिया । अत्र नीतिः ! ( किं सौगन्धिकस्य सौगन्ध्यं ) क्या कस्तूरीकी सुगन्धि (शपथात् प्रतीयते) शपथ खानेसे ही प्रतीत होती है ? नहीं। उसकी सुगन्ध तो स्वयं ही मालूम हो जाती है ॥ ४७ ॥ _अर्थात्-उसने बिना किसीके कहे हुए ही स्वामीका वैभव जान लिया ॥ ४७ ॥ इज्यान्तेऽभूद्यथायोग्यमुपचारः परस्परम् । सतां हि प्रहृता शास्ति शालीनामिव पक्कताम् ॥४८॥ __अन्वयार्थ:--'इज्यांते) पूजाके अन्तमें ( तयोः परस्परं ) उन दोंका परस्पर ( यथायोग्यं ) यथायोग्य ( उपचारः अभूत् ) विनय शुश्रुषाका व्यवहार हुआ । अत्र नीतिः ! (हि, निश्चयसे ( शालीनां इव ) धान्योंके सदृश ( सतां प्रहता ) सज्जन पुरुषोंकी