________________
क्षत्रचूड़ामणिः। अन्वयार्थः-(पार्थिवः) राजा धनपतिने (स्वामिने) जीवंधर स्वामीके लिये ( अर्धराज्यं ) आधा राज्य ( च ) और ( कन्या) कन्याको (ददौ) देदी। अत्र नीतिः ! (हि) निश्चयसे ( संपदः ) संपत्तिये ( पात्रतां नीतं ) पात्रताको प्राप्त (आत्मानं) आत्माको (स्वयं यान्ति) स्वयं प्राप्त हो जाती हैं ।। ४८ ॥ तिलोत्तमासुतां पश्चाल्लोकपालसमर्पिनाम् । पर्यणैषीत्पवित्रोऽयं पद्माख्यां तां यवीयसीम्॥४९॥
अन्वयार्थः-(पश्चात् ) पश्चात् (अयं पवित्रः) इस पवित्र जीवंधर कुमारने (लोकपालसमर्पिताम् ) लोकपालसे दी हुई (तिलोतमा सुतां) तिलोत्तमाकी पुत्री (यवीयसी) युवतो (तां पद्भाख्यां) उस पद्भानामकी कन्याको (पर्यणैषीत्) व्याहा ।। ४९ ॥ इति श्रीमद्वादीभसिंह सुरि विरचिते क्षत्रचूडामणौ सान्वयार्थो पद्म
लम्भो नाम पञ्चमो लम्बः ॥