________________
पञ्चमो लम्बः ।
अन्वयार्थ : - (हि) निश्चयसे ( स्वयं पूज्याः अपि ) स्वयं पूज्य होते हुए भी ( सन्तः) सज्जन पुरुष (सज्जनानां) सज्जन पुरुषोंके ( पूजका:) पूजक ( भवन्ति ) होते हैं | किन्तु ( पूज्यपूजाव्यतिक्रमे ) पूज्य पुरुषोंकी पूजाका उल्लंघन करने पर (पूज्यत्वं नाम किं नु स्यात् ) उनमें पूज्यपना कैसे रह सकता है ? ॥ ४५ ॥ प्राज्ञेषु प्रहृतावश्यमात्मवश्योचिता मता । प्रहृतापि धनुष्काणां कार्मुकस्येव कामदा ॥ ४६ ॥
{
अन्वयार्थः -- ( आत्मवश्या ) आत्माको वश में रखनेवाली (प्रहृता) नम्रता ( प्राज्ञेषु) बुद्धिमान पुरुषों में (अवश्यं ) अवश्य हो ( उचिता ) उत्तम (मता) मानी गई है । अत्र नीतिः ! निश्चयसे ( प्रताअपि) नम्रता भी धनुष्काणां) धनुष धारियोंके (कार्मुकस्य इव) धनुषकी नम्रताके सदृश (कामदा) इच्छित कार्योंको सिद्ध करने वाली होती है ॥ ४६ ॥ वपुर्वीक्षणमात्रेण निरणाय्यस्य वैभवम् । वपुर्वक्ति हि माहात्म्यं दौरात्म्यमपि तद्विदाम् ॥४७॥
अन्वयार्थः --- उस लोकपालने ( वपुर्वीक्षणमात्रेण ) शरीरके. देखने मात्र से ही (अस्यवैभवम् इन जीवंधर कुमारके वैभवको (निरणायि) निर्णय किया । अत्र नीतिः ! (हि) निश्चय से (बपुः) शरीर ( तद्विदाम् ) शरीर के लक्षणोंको जाननेवाले पुरुषोंके अगाड़ी ( माहात्म्यं दौरात्म्यं वक्ति ) सज्जनता और दुर्जनता कह देता है ॥ ४७ ॥
११६
अर्धराज्यं च कन्यां च पार्थिवः स्वामिने ददौ । पात्रतां नीतमात्मानं स्वयं यान्ति हि संपदः ॥ ४८ ॥