________________
पञ्चमो लम्बः ।
ततस्तस्माद्विनिर्गत्य तीर्थस्थानान्यपूजयत् । सदसत्यं हि वस्तूनां संसर्गादेव दृश्यते ॥ ३९ ॥ अन्वयार्थः - (ततः) तदनंतर ( तस्मात् ) उस वन से (विनिर्गत्य ) निकल कर (तीर्थस्थानानि अपूजयत् ) उन जीवंधर स्वामीने तीर्थ स्थानों की वंदना की । अत्र नीतिः (हि) निश्चयसे ( वस्तूनां ) पदार्थोंका (सदसत्वं) अच्छा व बुरापना (ससर्गात् एव) उनके साथ समंध होने से ही ( दृश्यते) देखा जाता है ॥ ३९ ॥ अथ संभावयामास यक्षी सा धर्मरक्षिणी । धर्ममूर्ति तत्र सम्यक्कशिपुदानतः ॥ ४० ॥
अन्वयार्थः - (अथ ) इसके अनंतर (तत्र ) वहां पर (धर्मरक्षिणी सा यक्षी) धर्म की रक्षा करनेवाली प्रसिद्ध यक्षिणीने (अ धर्ममूर्ति ) इन धर्ममूर्ति जीवंधर कुमारका (कशिपुदानतः) अन्न वस्त्रादिकके देनेसे ( सम्यक ) भले प्रकार (संभावयामास ) आदर
११४
सत्कार किया ।। ४० ।
दैवतेनापि पूज्यन्ते धार्मिकाः किं पुनः परैः । अतो धर्मरताः सन्तु शर्मणं स्पृहयालवः ॥। ४१ ।।
अन्वयाथः - जब ( दैवतेन अपि ) देवता से भी (धार्मिकाः) धार्मिक पुरुष (पूज्यन्ते) पूजित होते हैं और (पोः किं पुनः वक्तव्यः) का तो फिर कहना ही क्या है । ( अतः इस लिये (शर्मणे स्टह यालवः) सुखकी वान्छा करनेवाले पुरुष ( धर्मरताः सन्तु ) धर्म में प्रीति करनेवाले हों ! ॥ ४१ ॥
ततः पल्लवदेशस्यां चन्द्राभाख्यां क्रमात रोन् । भेजे शुभनिमित्तेन सनिमित्तां हि भाविनः ॥ ४२ ॥