SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ar क्षत्रचूड़ामणिः । पञ्चमो लम्बः। अथ व्यूढामिमां मेने म कुमारोऽतिदुर्लभाम् । प्रयत्नेन हि लब्धं स्यात्यायः स्नेहस्य कारणम् ॥१॥ ___अन्वयार्थ:-(अथ) इसके अनंतर (सः कुमारः) उस जीवंघर कुमारने (व्यूढां इमां) ब्याही हुई इस स्त्रीको (अति दुर्लभाम्) अत्यंत दुर्लभ्य (मेने) जाना। अत्र नीतिः (हि) निश्चयसे (प्रयत्नेन लब्धं) प्रयत्नसे प्राप्त की हुई वस्तु (प्रायः) प्रायः करके (स्नेहस्य कारणम् ) स्नेहका कारण (स्यात) होती है ।। १ ॥ नादत्त कबलं दन्ती स्वामिकुण्डलताडितः। न हि सोढव्यतां याति तिरश्चां वा तिरस्कृतिः ॥२॥ अन्वयार्थः- ( स्वामिकुण्डलताड़ितः ) जीवंधर स्वामीके कुण्डलसे ताड़ित (दन्ती) हस्तीने (कवलं) प्राप्तको (न आदत्त) नहीं ग्रहण किया । अत्र नीतिः (हि) निश्चयसे (तिरश्चां वा तिरस्कृतिः) तिर्यचोंके भी तिरस्कार ( सोढव्यतां ) सहनपनेको (न. याति) प्राप्त नहीं होता है ।। २ ॥ काष्ठाङ्गारस्तदाकर्ण्य चुकोप स्वामिने भृशम् । सर्पिष्पातेन सप्ताचिरुदर्चिः सुतरां भवेत् ॥ ३ ॥ ___ अन्वयार्थ:- ( काष्टाङ्गारः ) काष्टाङ्गारने ( तद् आकर्ण्य ) इस बातको सुन कर (मामिने) जीवंधर स्वामीके लिये (भृशं) अत्यंत (चुकोप) कोप किया । अत्र नीतिः निश्चयसे ( सप्तार्चिः)
SR No.022644
Book TitleKshatrachudamani
Original Sutra AuthorN/A
AuthorNiddhamal Maittal
PublisherNiddhamal Maittal
Publication Year1921
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy