________________
चतुर्थो लम्बः । दोष रहित भी ( अर्थः ) पदार्थ (परोक्त्या ) दूपरेके कहनेसे (नैव. दूप्यते) दृषित नहीं होता है ॥ ४६ ॥ सुतां विनयमालाया गुणमालां यथाविधि । दत्तां कुबेरमित्रेण परिणिन्येऽथ जीवकः ॥ ४७॥ _ अन्वयार्थः-(अथ) इसके अनंतर (जीवकः) जीवंधरकुमारने ( कुबेरमित्रेण ) कुबेर मित्रसे (दत्तां) दी हुई (विनयमालायाः) विनयमालाकी (सुतां ) पुत्री ( गुणमालां ) गुणमालाको ( यथा विधि) विधिपूर्वक (परिणिन्ये) व्याहा ॥ १७ ॥ इति श्रीमद्वादीभसिंहसूरि विरचिते क्षत्रचुडामणौ सान्वयार्थो गुणमालालम्भो
नान चतुर्थी लम्बः।