________________
९९
क्षत्रचूड़ामणिः । पितरावेतदाकण्ये मुमुदातेमृशं पुनः । दुर्लभो हि वरो लोके योग्यो भाग्यसमन्वितः॥४४॥
अन्वयार्थः-(पुनः) फिर (पितरौ) गुणमालाके मातापिता (एतद् आकर्ण्य) यह बात सुनकर (भृशं मुमुदाते) अत्यन्त प्रसन्न हुये (अत्र नीतिः) (हि) निश्चयसे ( लोके ) इस संसारमें (भाग्य समन्वितः) भाग्यवान् (योग्यः वरः) उत्तम वरका मिलना (दुर्लभः) अत्यंत दुर्लभ है ॥ ४४ ॥ अथामुष्यायमाणौ कौचिन्नीतो गन्धोत्कटान्तिकम् । न हि नीचमनोवृत्तिरेकरूपास्थिता भवेत् ॥ ४५ ॥" ___ अन्वयार्थ:-(अथ) इसके अनन्तर (अमुष्यायमाणौ कौचित) प्रसिद्ध कोई दो पुरुष (गन्धोत्कटान्तिकं नीतौ) गन्धोत्कटके समीप गये अर्थात् उन्होंने जीवंधर गुणमालाकी प्रीतिको अनुचित बतला कर चुगली खाई । अत्र नीतिः (हि) निश्चयसे (नीच मनोवृत्तिः) नीच मनुष्यके मनकी वृत्ति ( एकरूपा ) हमेशा एकसी ( न स्थिता) स्थित नहीं रहती है ॥ ४५ ॥ अनुमेने तयोर्वाक्यं श्रुत्वा गन्धोत्कटोऽपि सः । अदोषोपहतोऽप्यर्थः परोक्त्या नैव दृष्यते ॥ ४६ ॥ ____ अन्वयार्थ ( सः गन्धोत्कटः अपि ) उस गन्धात्कटने भी (तपोर्वाक्यं श्रुत्वा) उन दोनों पुरुषों के वचन सुनकर (अनुमेने) अनुमति दी अर्थात् उल्टी जीवंधर और गुणमालाकी प्रोतिकी प्रशंसा की। अत्र नीतिः (हि) निश्च पसे (अदोषोपहतः अपि)