________________
क्षत्रचूड़ामणिः ।
अन्वयार्थः - ( पुनश्च सा) और फिर उसने (स्वामिनः सविधे ) जीवंवर स्वामीके समीप ( क्रीड़ाशुकं प्राहैषीत् ) अपने क्रीड़ा शुकको अर्थात् पाले हुवे तोतेको भेना । अत्र नीति: (हि) निश्वयसे (रागान्धानां ) रागसे अंधे मनुष्योंके (अयं योग्यायोग्य विचारः) योग्य अयोग्यका विचार ( कुतः भवेत् ) कहांसे हो सकता है ॥ ३८ ॥
चाटुं प्रायुङ्क कीरोऽपि तं पश्यन्स्वेष्टसिद्धये । एतादृशेन लिड्रेन परलोकी हि साध्यते ॥ ३९ ॥
•
अन्वयार्थ :- (कीरः अपि ) तोता भी ( तं पश्यन् ) जीवधर स्वामीको देख कर ( स्वेष्ट सिद्धये ) अपने कार्यकी सिद्धिके लिये (चार्ट) खुशामदी बातें (प्रायुक्त) करने लगा । अत्र नीति: (हि) निश्रवसे ( एतादृशेन लिङ्गेन) ऐसी खुशामदी बातोंसे हो (परलोकः साध्यते) दूसरे मनुष्य वशमें किये जाते हैं ॥ ३९ ॥ विषयेषु समस्तेषु कामं सफलयन्सदा । गुणमालां जगन्मान्यां जीवयञ्जीवताचिरम् ||४०||
अन्वयार्थ :- तोतेने कहा " ( समस्तेषु विषयेषु ) सम्पूर्ण विषयों में (सदाकामं सफलयन् ) हमेशा अपनी इच्छायें सफलित करते. हुए और ( जगन्मान्यां) जगत में माननीय (गुणमालां) गुणमालाको अथवा अपने जगन्मान्य गुण समूहको " ( जीवयन् ) रक्षा करते हुए (चिरं जीवतात्) चिर काल तक जीते रहो ॥ ४० ॥ इत्याशिषा कुमारोऽपि तत्संदेशाच्च पिप्रिये । इष्टस्थाने सती वृष्टिस्तुष्टये हि विशेषतः ॥ ४१ ॥